________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चन्द्र का महरौली लोहस्तम्भलेख
महरौली (दिल्ली) भाषा-संस्कृत, लिपि-गुप्तकालीन ब्राह्मी यस्योद्वर्त्तयतः प्रतीपमुरसा शत्रून्समेत्यागतान् वनेष्वाहव
वर्तिनो(5) भिलिखिता खड्गेन कीर्तिभुजे2. ती| सप्त मुखानि येन समरे सिन्धोजिता वाहिका
यस्याद्याप्यधिवास्यते जलनिधिव्वीर्यानिलैईक्षिणः (1) 1 3. खिन्नस्येव विसृज्य गां नरपतेर्गामाश्रितस्येतरां मूया . )कर्म
जितावनिं गतवतः कीर्त्या स्थितस्य क्षितौ (1) 4. शान्तस्येव महावने हुतभुजो यस्य प्रतापो महा
नाद्याप्युत्सृजतिप्रणाशितरिपोर्यालस्य शेषः क्षितिम् ( ॥) (2) प्राप्तेन स्व-भुजार्जितं च सुचिरञ्जैकाधिराज्यं क्षितौ चन्द्राहवेन समग्रचन्द्र-सदृशीं वक्त्रश्रियं बिभ्रता (1) तेनायं प्रणिधाय भूमिपतिना भावेन विष्णो (१) मतिं प्रान्शुद्धिष्णुपदे गिरौ भगवतो विष्णोर्ध्वजः स्थापितः॥ (3) जिस उन्नतिशील (चन्द्र) ने बंगाल में संघ बनाकर आये हुए शत्रुओं को अपने वक्ष (बल) से पीछे हटा दिया तथा इसी युद्ध में जिसकी भुजा पर खड्ग से यश (का लेख) लिखा गया।
1.
कार्पस 3, पृ. 139-42
96
For Private And Personal Use Only