________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कनिष्क प्रथम का सारनाथ बौद्ध प्रतिमा लेख
स्थान-सारनाथ, भाषा-प्राकृत, लिपि-ब्राह्मी, वर्ष 3 (81 ई०)
(क)
1.
महरजस कनिष्कस्य सं 3/हे/3 दि 20+ 2 2. एताये पुर्वये भिक्षुस्य पुण्यबुद्धिस्य सद्धयेदि 3. हारिस्य भिक्षुस्य बलस्य त्रेपिटकस्य 4. बोधिसत्वो छत्रयष्टि च प्रतिष्ठापितो (तौ)
बाराणसिये भगवतो चंकमे सहा मात(I)
पितिहि सहा उपद्धयायचेरेहि सद्धयेविहारि7. हि अन्तेवासिकेहि च सहा बुद्धमित्रये त्रेपिटक 8. ये सहा क्षत्रपेण वनस्फरेन खरपल्ला
9. नेन च सहा च (तु) हि परिपाहि सर्वसत्वनं _10. हितसुखार्थं (॥)
(ख) 1. भिक्षुस्य बलस्य पिटकस्य बोधिसत्वो प्रतिष्ठापितो। 2. महाक्षत्रपेन खरपल्लानेन सहाक्षत्रपेन वनस्परेन। 1. एपि० इ० 8. पृ. 173.79
51
For Private And Personal Use Only