________________
ઈતિહાસની કેડી બતાવેલ છે; તથા નગરના આલેખનને પ્રકાર દર્શાવતાં પુરાણકાર समेछ:
सचन्द्रग्रहनक्षत्रां तथा दर्शितलौकिकाम् । आसन्नतस्करां रात्रिं दर्शयेत् सुप्तमानवाम् ॥ प्राग्रात्रे दर्शयेत् तत्र तथा चैवाभिसारिकाम् । सारुणो म्लानदीपश्च प्रत्यूषो रुतकुक्कुट ः ॥
प्रहृष्टनरनारीकं वसन्तं च प्रदर्शयेत् । कान्तै ः कार्य : नरैग्रीष्मं मृगै छायागतैस्तथा ॥
रसभावाश्च कर्तव्या यथापूर्वमुदाहृताः । यथायोगं तु युञ्जीत नृत्ताभिहितमत्र च ॥
इति विलक्षणबुद्धिविकल्पितैः करणकान्तिविलासरसादिमिः । लिखितमीक्षणलोचनमादराद्भवति चित्रमभीप्सितकामदम् ॥
-विष्णुधर्मोत्तर, तृतीय ५७, २अध्याय ४३, ४ १८-८४ ચિત્રમાં લોકલીલાનું દર્શન કરાવવાનું જ પુરાણકારનું વિધાન छे, मे २५ष्ट छ. शिल्पशास्त्रना भीग से मान्य अन्य शिक्ष्५રત્ન’માં૧૪ પણ આ જ આશયનું કથન છે :–
एवं सर्व विमानानि गोपुरादीनि वा पुनः । ... मनोहरतरं कुर्यान्नानाचित्रविचित्रितम् ॥
१४. 'शिपरत्न' त्रिवेन्द्र सरत सिरीमा प्रसिद्ध थयेर छे. तेना ર્તાનું નામ શ્રી કુમાર છે. આ ગ્રન્થ દક્ષિણ હિન્દુસ્તાનમાં સોળમા સૈકામાં स्याये छे. (जुटी. गणपतिशास्त्रीनी प्रस्तावना, पृ. २).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org