________________
गुजराना ऐतिहासिक लेख
अक्षरान्तर १ स्वस्ति वलभीतः परमभट्टारक पादानुध्यातो महाराजद्रोणसिंहम्कुशली स्वविषय __ [ कान् * ] सानेवास्मत्सन्तकायुक्तकविनियुक्तकमह२ तरदानिकध्रुवस्थानाधिकरणं (णिक ) चाटभटादी [ -* ] श्च समाज्ञापयत्यस्तु
वो विदितं यथा महाविजयायु [ { * ] धर्मकलयशो विषय त्रि( वृ )द्ध३ ये नो वर्ष सहस्राय सर्वकल्याणाभिप्राय संपत्तये च हस्तवमाहरण्यां श्री भग
वत्याः पाण्डुराज्या ( जा )याः मातापित्रोः पुण्याप्यायननि४ मित्तमात्मनश्च पुण्याभिन (वृ )द्धये आचन्द्रार्कार्णव क्षितिस्थिति सरित्पर्वतस
मकालीनं बलिचरुवैश्वदेवाद्यानां क्रियाणां समुत्सर्पणार्थ [ - - ५ त्रिसंगमकग्रामो गन्धधूपदीपतैल्य ( ल ) माल्योपयोज्यं देवकुल्यस्य च
पतित विशीर्ण प्रतिसंस्करणात्यं सत्रोपयोज्ये ( ज्य ) स्सहिरण्या६ देयस्सहान्यै श्वादानैरेचाटभटप्रावश्यं ब्रह्मदेयस्थित्त्या उदकातिसग्र्गेण निसृष्टः ___ यतो स्योपचितन्यायते भुनेंतैः कृश (प) तः प्रदिशत७ : कर्षापयतो वा न केनचिस् ( त्* ) स्वल्पाबाधा विचारणा वा कार्या यश्चा
[च ] छिद्यमानमनुमोदोयुरसौ महापातकैस्सोपपातकैश्च ८ संयुक्तोस्मद्धशागामिराजमिरन्यैश्च सामान्य भूमिदायमवेत्य् [आ ] स्मदायो
नुमन्तव्यो पि चात्र व्यासकृताः श्लोका भवन्ति९ षष्टिं वर्ष सहस्राणि स्वर्गे मोदति भूमिदः [। *] आच्छेत्ता चानुमन्ता च
तान्येव नरके वशे ( से ) त् [ ॥ १ * ] स्वदत्तां परदत्ता [- * ] वा यो हरेत
वसुन्धरां [ 1 * ] १० गवां शतसहस्रस्य हन्तु [ : *] प्रामोति किल्बिषं [॥ २ ] बहुभिर्व्वसुधा
भुक्ता राजाभिशगरादिभि (।) यस्य यस्य यदा भूमि (स्) तस्य तस्य
तद् [ आ ] फलं [॥ ३ * ] ११ मिरुवक देवी कान्तिकः सं १०० ८० ३ श्रावण शुद्ध १० ५ स्वयमाज्ञा
लिखितं षष्ठिदत्तपुत्रेण कुम् [ आ ] रिलपतिके -
૧ રાબિગ ઉપરથી ૨ ૨ રહી ગયો હતો જે પંક્તિની નીચે ઉમેર્યું છે. ૩ વાંચો શોચિત પાન ૪ વાંચો मुंजतः ५ पायो-अनुमोदेतासौ ६ वांया-राजभिस्सगरादिभिः ७ रु अवनीश्य ग ना भाभी. नेसने भिगवक पाया त य( मृगुकच्छ ? ) साथे संबंध मानस.भी. नेसन क्षत्रिनके વાંચે છે અને તે વખતે ખરૂં હોય પણ બ માં નો આડે લટા નથી. છેલો અક્ષર = કે ન હોઈ શકે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com