________________
७१
धरसेन २ जानां ताम्रपत्रो
अक्षरान्तर
पहेलं पतरूं १ ओं' स्वस्ति वलभितः प्रसभप्रणतामित्राणां मैत्रकाणांमतुलबलसत्नमण्डलाभोग
संसक्तसंप्रहारशतलब्धप्रताप २ तापोपनतदानमानाजवोपार्जितानुरागोनुरक्तमौलभृतमित्रश्रेणिबैलावाप्तराज्यश्री
परममाहेश्वरः श्रिसेनापति ३ भटार्कः तस्य सुतस्तत्पादरजोरुणावनतपनित्रिक्रितशिरी शिरोवनतशत्रुनूडामणि
प्रभाविच्छुरितपादनखपंक्तिः" ४ "दिधितिर्दिनानाथक्रिपणजनोपजीव्यमानवि भवः परममाहेश्वरः" श्रिसेनापति
धरसेनस्तस्या जतत्पादाभि ५ मप्रशास्ततरविमलमौलिमणिर्मन्वादिप्रणिते विधिविधानधर्मा धर्मराज इव विहि
तविनयव्यवस्थापद्धतिराखिल ६ भूवनमण्डलभोगै स्वामिना परमस्वामिना स्वयमुपहितराज्याभिषिको' महाविश्रेण -
नावपूतरांजैश्रिः परममहे ७ वरः श्रीमहाराजद्रोणसीङ्खः सिंह इव तस्यानुज स्वभुजबलपराक्रमेण परगजघ
टानीकानामेकक्जिाय" शरणैषि ८ णां शरणमवबोद्धा शास्त्रर्थतत्वानां कल्पतरुरिव सुहित्प्रणयिनां यथाभिलषितफ
लोपभोगदः परमभागवतः श्रीम९ हाराजध्रुवसेनः तस्यनुजस्तच्चरणारविन्दप्रणतिप्रविधौताशेषकल्मषे सुविशुंध स्वच
रितोदकक्षालिताशेषकलि १० कलंक प्रसभनिर्जितारातिपक्षप्रथितमहिमा परमादियभक्तः श्रीमहागजधर
पै. तस्यसुतस्तत्पादसपर्यावाप्त ११ पूण्योदय शैषवात्प्रभृति खङ्गद्वितीयबाहुरेव समदपरगजघटास्फोटनप्रकाशितसत्व
निकषः तत्प्रभावप्रणता १ २३२ २ वांया वलभीतः ३ वांया मैत्रकाणामतुल ४:-मा वर्षन अन्य नपत्रामनिया सेवा સત્ન શબ્દ માંહિ વપરાય છે કે જે શબ્દ આ દાનપત્ર કરતાં પ્રાચીન દાનપત્રોમાં જોવામાં આવે છે. જુઓ એ. ध... ३ .. १८५वांया प्रताप ६ वयोमानार्जवो ७ वाया श्रेणी ८ वाय राज्यश्रीः ९ वांया श्री १० पाये। शिरा ११-१२ सने १३ पाया नखपतिदीधितिर्दीनानाथ १४ पायो कृपण १५ पाय। श्री १६ पांया नुजस्तत्पादा १७वांया प्रणाम १८ वांया प्रणति १९ पांये। पद्धतिरखिल २० वांया भुवनमण्डलाभोगैक २१ पाया राज्याभिषेको २२ वांया महाविधाण २३ पांया राज्यश्री: २४ वांया माहेश्वर २५ पाया दोणसिंह २६ वांय तस्यानुज २७वांया विजयी २८ वांय। शास्त्रार्थतत्वानां २९ वाया सुहृत् ३० वांय तस्यानुज ३१वांया कल्मषः ३२ पास सुविशुद्ध ३३ वांया कलङ्क ३४ पाया धरपडः ३५ वांया पुण्योदयः ३६ पाय। शैशवात् ३७ वाया सत्त्व
३१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com