Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 360
________________ ३९४ गुजरातना ऐतिहासिक लेख ५१ जाधिराजपरमेश्वरः श्रीशीलादित्यदेवस्तस्य सुतः पारमैश्वर्य'[ : ] कोपाकृष्ट निस्तु [ स्त्रि]श पातविदलितारातिकरिकुम्भस्थलोल्लसत्प[ मृत म ]हाप्रतापानलः प्रा[ कार - १२ [परिगस]जगन्मण्डललब्धस्थितिः विकटनिज दोईण्डावलम्बिना सकलभुवनाभोग. भाजामन्थास्फालनविधु[ तदुग्धसिन्धुफे[ नपिण्डपा ]ण्डुरयशोविता[ नेन ] ५३ विहितातपत्रः परम[ माहे ]श्वरः परमभट्टारक महाराजाधिराजपरमेश्वरश्रीबप्प. पादानुध्यातः परमभट्टारक महारा[ जाधि ]राज प[ रमेश्व ] [ श्री ]शीलादित्य [ देवः ] [1] [ तत्पुत्रः ] ५४ प्रतापानुरागप्रणतसमस्तसामन्त चूडामारिनखमयूखैनिचित रह ज इतपादार विन्दः परम[ मा महेश्वरः परमभट्टारक महाराजाधिराज परमेश्वर श्री[बप्प]पादा ५५ नुध्यातः परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीशीलादित्यदेव[ : ][॥ तस्या त्मजः प्रशमित रि( ? )पु( ? )बलदर्पः विपुलजयमंगलाश्रयः श्रीसमालिं [ गन लालि ]त ५६ वक्षा[ : ] सम्[ उ ]पोढनारसिंधविग्रहोर्जितो[ द्]धुरशक्तिः समुद्धा[द्धत विप क्षभूभृत्कृतनिखिलगोमण्डलरक्षः पुरुषोत्तम[ : ] प्रणतनाभूतं पास्थिवकिरीट५७ [ मा ]णिक्य[ म ]सृणितचरणनखमयूख रंजितागों दिग्वधूमुखः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीबप्पपा५८ [दा ]नुद्धयातः परमभट्टारांमहारलघिराजे परमेश्वरश्रीशीलादित्यदेवः परममाहे. श्वरः [॥] तस्यात्मजः प्रथितदुस्सहवीर्य चक्रो लक्ष्म्यालय[1] ५९ [ नर ]क नाशकृतप्रयत्नः पृथ्वीसमुद्धरणकार्यकृतैकनिष्ठः संपूर्णचन्द्रकरजि. [रम्मलजातकीर्तिः [ ॥ ] ज्ञात[ 9 ]य[ 7 ]म् [ [ ] उणमयोजितवै[ र] पिक्षः संप[न].. ६० [- ]म(१) सुखः सुखदः सदैव ज्ञानालय[ : ] सकलवन्दितलोकपालो विद्याधरैरनुगतः प्रथितः प्रि[ पृथिव्या[ ॥ ] रत्नोज[ ज् ]वलोवरतनु-સં. ૭૦ ના દાનપત્રની ૫. ૪૬ અનુસાર તેમ જ શીલાદિત્ય ૫ માના સં. ૪૦૩નાં બે દાનપત્રો (જ. જોકે, ......११.३४३ सन.U.ralyani. १५ मी . ४५ भने ४९ साधारे તેમ જ આ ભાગને નીચે તરજુમે આપેલ છે તેની નોટમાં આપેલ સમજુતીને આધારે વાવ” વાંચો. શીલાકિય ક ાના સં. ૨૪૧ ના દાનપત્ર( ઇ. એ. વ. ૬ પા. ૨૦)ની છે. ૫૧ મે આંહીની મા ખાટ પાઠ પણ .शीयाल्सिन . ३५२ नानी पं. ५१ मा (४.स.१.११ ५.३०८) परममाहेश्वरः सने श्रीशीलादित्यदेवः सभेच्या वाव सनातन सय भी३६ने समता आग शहापा. १मानी पडेla शह। महाया. आप पानीय भुम: तस्य सुतो परपृथ्वी निम्म. णिव्यवसायासादितपारमैश्वर्यः २ वांया चूडामणिमयूख ३ पाया प्रणतप्रभूत ४ पांया आशेष ५ वांया परमभधारक કGRબાપાન ૬ માગલી પંક્તિમાં આવી ગયેલ છે તેથી આ બીરૂદ નકામું કરી લખ્યું છે ૭ છંદ વસંતતિલકા તેમ જ પછીના ત્રણ શ્લોકોમાં પણું. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394