Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पतरूं पहेलं १ स्वास्त विजयस्कन्धावारात् विजयपुरवासकात् शरदुपगमप्रसन्नगगनतलविमल
विपुले विविधपुरुषरत्नगुण२ निकरावभासिते महासत्वापाश्रयदुर्लध्ये गांभीर्यवति स्थित्यनुपालनपरे महोद
धाविव मानव्यसगोत्राणां हा३ रीतिपुत्राणां स्वामिमहासेनपादानुध्यातानां चालुक्यानामन्वये व्यपगतसजलज
लघरपटलगगनतलगतशीशीरकर ४ किरणकुवलयतरयशसः[ यशाः ] श्री जयसिंहराजः[ ॥ तस्य सुतः प्रबलरिपु
तिमिरपटलभिदुरः सततमुदयस्थोनक्तन्दिव५ मप्यखण्डितप्रतापो दी[ दिवाकर इव वल्लभरणविक्रान्त श्री बुद्धवर्मराजः
[॥ तस्य सूनुः प्रि[ पृथिव्यामप्रतिरथः चतुरुदधिसलिला६ स्वादितयशो[ शा ]घनदवरुणेन्द्रान्तकसमप्रभावः स्वबाहुवलोपात्तोर्जितराज[ज्य ]
श्रीः प्रतापातिशयोपनतसमग्रसामन्त म. ७ ण्डलः परस्परापीडितधम्मा[ ायंकामनिमो[ ो ]चि प्रणतिमात्रसुपरि
तोषगंभीरोन्नतहृदयः सम्यक्प्रजापालनाधिगतः दीना८ धकृपणमे[ शरणागतवत्सलः यथामिलषितफलप्रदो मातापितृपादानुध्यातः
श्रीविजयराजस्सर्वानेवै विषयपतिराष्ट्र ९ ग्राममहत्तराधिकारिकादीन्समनुदर्शयत्यस्तु वस्संविदितमस्माभिर्यथा काशाकूल
विषयान्तरगतः सन्धियरपूवि[ वि ]ण परिय१० य एष ग्रामः सोद्रं , ]गः सोपरिकरः सर्वदित्यविष्टिपातिभेदिका परिहीणः
भूमिछि[च्छि ]द्न्यायनाचाटभटप्रावेश्यः जम्बुस११ र सामान्यमा[वा ]जसनेय काण्वाधर्म्य[ र्यु सब्रह्मचारी[रिणां मातापित्रो
रात्मनश्चपुण्ययशोभिवृद्धये वैशाखपूर्णमास्यामुदकाति १२ सर्गेण प्रतिपादितः[ ॥ ]भारद्वाजसगोत्रादित्यरविएः[ वेः ]पत्तिके दे इन्द्रसूराय
पत्तिका ताविसराय द्वयर्षपत्तिका ईश्वरस्यार्घ पत्तिका
૧ પહેલાં ર મૂકી દીધેલ તે પાછળથી પંક્તિ નીચે ઉમેરેલ છે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394