Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 386
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर' पतरूं पहेलं १ ओं' स्वस्ति[॥ जयत्याविष्कृतं विष्णोर्बाराहं क्षोभिताण[व]म् [1]दक्षि णोनतद[म् ]ष्ट्राप्रवि२ शा( श्रा)न्तभुवन[ म् ]वपुः[ ॥ ]श्रीमतां सकलभुवनसंस्तूय[ मान ]मानव्यस गोत्राणां ३ हारीतीपुत्राणां सप्तलोकमातृभिस्सप्तमातृभि[ रभि ]वर्द्धितास[ नां ]कार्तिकेय प४ रिरक्षणप्राप्तकल्याणपरम्पराणां भगवन्नाराय[ ण ]प्रसादसमासादितवराहते५ ब्छनिक्षणे रक्षणे वशेकृताशेषमहीभृतां चलिक्यानामान्वये निजभुजबलपराजिता ६ खिलरिपुमहिपालसमेतिविरामयुधिष्टोपमान[ : ] सत्यविक्रम[ : ] श्रीपुलकेशिवल्लभः [।तस्य७ पुत्रः परममाहेश्वरमातापितृश्रीनागवर्द्धनपादानुध्यातश्रीविक्रमादित्यसत्य[1] ८ श्रय पृथिवीवल्लभमहाराजाधिराजपरममाहेश्वरभट्टार[ क् ]एन[ 9 ]" अनिवा रित पौरुषा ९ क्रतपल्लवान्वयेन ज्यायसा भ्रात्रा सम[ भि ]वर्द्धितविभूविर्द्धाराश्रयेश्रीजयसिंह१० वर्म[ 1 ] तस्य पुत्रः शरदमलसकलशशधरमरीचिमालावितानविशुद्धकीर्तिपताका (१) बाटनी शालीनीछा५५२थी. (२) ३ . (३) अनुश्वार २६ ४३१. (४)पांस लान्छनेक्षणक्षणवशीकृत (५) वांय। मन्वये (६) बांया हाय समितिरामयुधिष्टिरापमानः (७) वाय। परमेश्वरभहारकेणानिवारित (८)वाया क्रान्त (९) वाय! दराश्रय साया. सीटना स. . री. ५. ३१४ नोट. ४. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394