Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 391
________________ पुलकेशी जनाश्रयनां नवसारीमाथी मळेलां ताम्रपत्रो अक्षरांतरमांथी अमुक भाग ६ ण कमलयुगलस्सत्याश्रयश्रीपृथिवीवल्लभमहाराजाधिराजपरमेश्वरश्रीकीर्तिवर्म राजस्तस्य ७ सतस्तत्पादानुध्यातः .... ... .... .... .... १० थिवीपतिश्रीहर्षवर्धनपराजयोपलब्धोग्रप्रतापः परममाहेश्वरोपरनामासत्याश्र. ११ यः श्रीपुलकेशिवल्लभस्तस्य सुतस्तत्पादानुध्यातो .... .... .... ... १४ द्य क्रमागतराज्यश्रीयः परममाहेश्वरः परभट्टारकस्सत्याश्रयः श्रीविक्रमादित्यराज स्तस्या १५ नुजः ... ... " १७ रममाहेश्वरपरमभट्टारकधराश्रयः श्रीजयसिघवर्मराजस्तस्यसुतस्तत्पादानु२० ... ... ... परममाहेश्वरः परमभट्टारकजयाश्रयश्रीमङ्गलस्सराजरतस्यानु २१ जस्तत्पादा ... २३ ... ... परममाहेश्वरः परमभट्टारकः पतरूं बीजुं ३५ तायत्रवनिजनाश्रयश्रीपुलकेशिराजस्सर्वानेवात्मीया .... ... .. ३६ ... ... ... समनुदर्शयत्यस्तुवः संविदितं यथा स्माभिमातापि ३७ नोरात्मनश्च पुण्ययशोभिवृद्धये बलिचस्वैश्वदेवामिक्रियोत्सर्पणार्थ वनवासिविनि गतवत्स ३८ सगोत्रतैत्तिरिकसबह्मचारिणे दिवेद ब्रामण[ अ ]अदे ब्रामणगोविंद दिसुनुने कार्मणेयाहारविषयान्तर्गत ३९ पद्रकमामः सोंद्रंग ... ... ... ४० ... ... ... धर्मदायत्वेनप्रतिपादितो यतोस्था ४८ ... ... ... ... संवत्सर श ४९ त ४००, ९० [४९० ]कार्तिकशुद्ध १५ लिखितण्हे[ मे ] तन्महासान्धिवि. प्रहिकप्राप्तपञ्चमहाशब्द[ सा ]मन्तश्रीबप्प ५० दि --- धिकृतहरगणसूनुना उनाक्षरमधिकाक्षरंवास -प्रमाणं' Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 389 390 391 392 393 394