Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
३०३
एक पलभी दानपत्र पहेलुं पतसं ६ प्रजाहृदयरञ्जनान्वर्थराजशब्दः रूपकान्तिस्थैर्यगाम्भीर्य्यबुद्धिसम्पद्भिस्स्मर
शशाङ्काद्रि. ७ [ राजो दधित्रिदशगुरुधनेशानतिशयानश्शरणागताभयप्रदानपरतया तृणवद
पास्ताशेष८ [स्वकार्यफलः ] प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रणयिहृदयः पाद
चारीव सकलभुवन९ [ मण्डलाभो ]गप्रमोद परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूख
सन्तानविस्त१० [ जाहवीजलौ ]घप्रक्षालिताशेषकल्मष प्रणयिशतसहस्रोपजीव्यमानसम्पद्रूप
लोभादिवाश्रित११ [ स्सरभस ]माभिगामिकैर्गुणैस्सहजशाक्तिशि[ क्षाविशेषविस्मा ]पिताखिलध
[ नुर्द्धरः प्रथमनरपति-] १२ [ समतिसृष्टा ]नामनुपालयिता धर्मदायानामपाकर्ता प्रजोपघातकारिणामुप
प्लवानां दर्श१३ [ यिता श्रीसरस्वत्यो ]रेकाधिवासस्य संहतारातिपक्षलक्ष्मीपरि[ भोगदक्षविक
मो विक्रमोपसंप्रा-] १४ [ प्तविमलपार्थिव ]श्रीः परममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानु
ध्यातस्स१५ [ जगदानन्दनात्यद्भु ]तगुणसमुदयस्थगितसमग्रदिग्मण्डलस्समरशतविशद
[ शोभासनाथ-] १६ [ मण्डलाग्रद्युतिभा ]सुरांसपीठो न्यूढगुरुमनोरथमहाभारस्सर्वविद्यापरापर
[विभागाधि-] १७ [ गमविमलमतिरपि स ]र्वतस्सुभाषितलवेनापि सुखोपपादनीयपरितोषस्समग्र
[लोकागाध-] १८ [ गाम्भीर्य्यहृदयो ]पि सुचरितातिशयसुव्यक्तपरमकल्याणस्वभावः [ खिली-] १९ [ भूतकृतयुग पतिपथविशोधनाधिगतोवग्रकीर्तिर्धानुपरोधो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394