Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
एक वलभी दानपत्रनुं पहेलुं पतरूं ९ तिसमतिसृष्टानामनुपालयिता धर्मदायानामपाकर्ता प्रजोपघातकारिणामुपप्लवानां
दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्ष१० लक्ष्मीपरिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधर
सेनस्तस्य सुतस्तत्पादानुद्धयातः सकलजगदानन्द११ [नात्यद्भुतगुणसमुदयस्थगितसमादिङमंडलः समरशतविजयशोभासनाथमण्डला
प्रद्युतिभासुरतरान्से पीठोदूढगुरुमनोर [ थ-] १२ [महाभारः सर्वविद्यापरापरविभागाधिगमविमलमतिरपि सर्वतः सुभाषितलवे
नापि सुखोपपादनीयपरितोषः समग्रलोक[ गाध-] १३ [ गाम्भीर्यहृदयोपि सुचरितातिशयसुव्यक्तपरमकल्याणस्वभावः खिलीभूतकृत
युगनृपतिपथविशोधनाधिगतो[ दग्रकीर्तिः ] १४ [ध ] `नुपरोघोज्ज्वलतरीकृतार्थसुखसंपदुपसेवानिरूढधर्मादित्यनामा परम
माहेश्वरः श्रीशीलादित्यः तस्या[ नुजस्तत्पादानु-] १५ [या ]तः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता समभिलषणीयामपि राजलक्ष्मी
स्कन्धासक्ता परमभद्र इव [ धुर्य्यस्तदाज्ञासम्पादनैक.] १६ [क]रसतयेवोद्वहन्खेदसुखरतिभ्यामनायासितसत्त्वसम्पत्तिः प्रणतिमेकां परित्य
ज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादित१७ प्रतिक्रियोपायः कृतनिखिलभुवनामोदविमलगुणसंहति' 'प्रषभविघटितसकलकलि
विलसितगतिः नीचजनाधिरोहिभिरशेषै१८ दोषैरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषास्त्रकौशलातिशयगणतिथविपक्षक्षितिपति
लक्ष्मीस्वयंग्रहप्रकाशितप्र१९ वीरपुरुषप्रथमसंख्याधिगमः परममाहेश्वरः श्रीखरग्रहस्तस्य तनपस्तत्पादानुदयातः
सकलविद्याधिगमविहितनिखिल२० विद्वज्जनमनःपरितोषातिशयः सत्त्वसंपदा त्यागौदाव्येण च विगतानुसंघानमाहि
तारातिपक्ष
१वाय। तरांस. २ वाया संहतिः ३ पांच्या प्रसभ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394