________________
३९४
गुजरातना ऐतिहासिक लेख ५१ जाधिराजपरमेश्वरः श्रीशीलादित्यदेवस्तस्य सुतः पारमैश्वर्य'[ : ] कोपाकृष्ट
निस्तु [ स्त्रि]श पातविदलितारातिकरिकुम्भस्थलोल्लसत्प[ मृत म ]हाप्रतापानलः
प्रा[ कार - १२ [परिगस]जगन्मण्डललब्धस्थितिः विकटनिज दोईण्डावलम्बिना सकलभुवनाभोग.
भाजामन्थास्फालनविधु[ तदुग्धसिन्धुफे[ नपिण्डपा ]ण्डुरयशोविता[ नेन ] ५३ विहितातपत्रः परम[ माहे ]श्वरः परमभट्टारक महाराजाधिराजपरमेश्वरश्रीबप्प.
पादानुध्यातः परमभट्टारक महारा[ जाधि ]राज प[ रमेश्व ] [ श्री ]शीलादित्य
[ देवः ] [1] [ तत्पुत्रः ] ५४ प्रतापानुरागप्रणतसमस्तसामन्त चूडामारिनखमयूखैनिचित रह ज इतपादार
विन्दः परम[ मा महेश्वरः परमभट्टारक महाराजाधिराज परमेश्वर श्री[बप्प]पादा ५५ नुध्यातः परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीशीलादित्यदेव[ : ][॥ तस्या
त्मजः प्रशमित रि( ? )पु( ? )बलदर्पः विपुलजयमंगलाश्रयः श्रीसमालिं
[ गन लालि ]त ५६ वक्षा[ : ] सम्[ उ ]पोढनारसिंधविग्रहोर्जितो[ द्]धुरशक्तिः समुद्धा[द्धत विप
क्षभूभृत्कृतनिखिलगोमण्डलरक्षः पुरुषोत्तम[ : ] प्रणतनाभूतं पास्थिवकिरीट५७ [ मा ]णिक्य[ म ]सृणितचरणनखमयूख रंजितागों दिग्वधूमुखः परममाहेश्वरः
परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीबप्पपा५८ [दा ]नुद्धयातः परमभट्टारांमहारलघिराजे परमेश्वरश्रीशीलादित्यदेवः परममाहे.
श्वरः [॥] तस्यात्मजः प्रथितदुस्सहवीर्य चक्रो लक्ष्म्यालय[1] ५९ [ नर ]क नाशकृतप्रयत्नः पृथ्वीसमुद्धरणकार्यकृतैकनिष्ठः संपूर्णचन्द्रकरजि.
[रम्मलजातकीर्तिः [ ॥ ] ज्ञात[ 9 ]य[ 7 ]म् [ [ ] उणमयोजितवै[ र]
पिक्षः संप[न].. ६० [- ]म(१) सुखः सुखदः सदैव ज्ञानालय[ : ] सकलवन्दितलोकपालो
विद्याधरैरनुगतः प्रथितः प्रि[ पृथिव्या[ ॥ ] रत्नोज[ ज् ]वलोवरतनु-સં. ૭૦ ના દાનપત્રની ૫. ૪૬ અનુસાર તેમ જ શીલાદિત્ય ૫ માના સં. ૪૦૩નાં બે દાનપત્રો (જ. જોકે, ......११.३४३ सन.U.ralyani. १५ मी . ४५ भने ४९ साधारे તેમ જ આ ભાગને નીચે તરજુમે આપેલ છે તેની નોટમાં આપેલ સમજુતીને આધારે વાવ” વાંચો. શીલાકિય ક ાના સં. ૨૪૧ ના દાનપત્ર( ઇ. એ. વ. ૬ પા. ૨૦)ની છે. ૫૧ મે આંહીની મા ખાટ પાઠ પણ .शीयाल्सिन . ३५२
नानी पं. ५१ मा (४.स.१.११ ५.३०८) परममाहेश्वरः सने श्रीशीलादित्यदेवः सभेच्या वाव सनातन सय भी३६ने समता आग शहापा.
१मानी पडेla शह। महाया. आप पानीय भुम: तस्य सुतो परपृथ्वी निम्म. णिव्यवसायासादितपारमैश्वर्यः २ वांया चूडामणिमयूख ३ पाया प्रणतप्रभूत ४ पांया आशेष ५ वांया परमभधारक કGRબાપાન ૬ માગલી પંક્તિમાં આવી ગયેલ છે તેથી આ બીરૂદ નકામું કરી લખ્યું છે ૭ છંદ વસંતતિલકા તેમ જ પછીના ત્રણ શ્લોકોમાં પણું.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com