SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ७ मानां ताम्रपत्रो पतरूं बीजुं ४० [ जो पैर ]म [ हीप ]तिस्पर्द्ध [ र्श ]दोषनाग [ रा ] [][ - ] लक्ष्या स्वयमतिस्पष्टचेष्टमाश्लिष्टाङ्गयष्[ टिरतिरुचिरतरचरित गरिमपरिकलितसकलन ] [] रवि खचित ४१ परिकृष्टानुराग[ स ] रभसवशीकृतप्रणतसमस्तसामन्तचक्रचूडामणिमयूख[ चरणकमलयुगलः ]प्रोद्दाम [ दर ]-दो- [ ईण्ड ] दलित द्विषद्व४२ र्गदर्पः प्रसर्पत्पतीयः प्रतापप्लोषिताशेष शत्रुव[ - ]शः प्रणयिपक्षनि[ क्षिप्तलक्ष्मीकः प्रेरितगदोत्क्षि ]प्तसु [ दर्शन चक्र ]: परिहृत ४३ [ बालक्री ]डो अनघः कृतद्विजातिरेकविक्रमप्रसाधितघरित्रीतलोनङ्गीकृत जलशय्य[पूर्व पुरुषोत ]मः साक्षाद्धर्म इव सम्यग् [ व्य वस्था ४४ पितवर्णाश्रमाचारः पूर्वैरप्युर्व्वि [ र्व्वी ]पतिभिः तृष्णालवलुब्धैः यान्यपहृता[ नि देवब्रह्म ]द [ े ] या [ नि ते ]षामप्य[ तिसरल ] मनः प्र ४५ [ स ]रमुत्स[ क ]ल [नानु ] मोदनाभ्यां परिमुदित [ त्रि ] भुवनाभिनन्दितोच्छ्रितोत्कृष्टघवलध [र्म्म ] घ् [ वज ]: [ प्रकाशित नि ]जवंश: द [ - ]वद्विजगुरू [नप्रतिपूज्य यथार्ह ] मनवरत - ४६ प्रवर्त्तितमहोद्रन[ ]दिदानव्यवसनानुपजातं संतोषापात्तादार कीर्त्तिः [ परं ]परा [दन्तुरित ] []लदिक्चक्रवालः [ स्पष्टमेवय ] [ - ] धर्म्मादित्यि [ त्य ] ४७ [ द्वितीयनामा पर [ म ] माहेश्वरः श्रीखरग्रहः [ ॥ ] तस्याग्रजन्मनैः कुमुदण्डश्री[ विकासिन्या कलावतश्चन्द्रिकयेव कीर्त्या धवलित स ]कलदिग्मण्डल ४८ लस्य खंडितागुरु [ वि ] लेपनविडश्यामल विन्ध्य [ रौ ] लविपुलपयोधरायाः क्षि[तेः पत्यु ]: श्रीशीलादित्यस्य सूनु[ नवप्रालेयकिरण इ व ४९ प्रतिदिनसंवर्द्धमानहृदयकेला चन्द्र[ ऋ ]वाल: [ केसर ]न्द्र [ रा ] रिवराजलक्ष्मीं सकलँवन[ स्थलीमि ]वालंकुर्व्वाण: [ शिख ]ण्डिकेतन इव रुचि [ मच्चू[T][ust: ] ५० प्रचण्डशक्तिप्रभावश्च शरदागम इव द्विशतां परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वर श्रीबप्पेपादानुध्यातः परमभट् []रक [ महारा ] २९३ ૧ ન્હાનાભાઇ પછી મોટાભાઇનું વર્ણન જરા વિચિત્ર છે. પરંતુ મનો પાઠ ખરગઢ પાતાના સ. ३३७ ना धनपत्र ( ४. मे.वा. ७ पा. ७८) पं.३७ मे पशु छे, तथा ते शंहाथी पर छे. त्या पूछना धानपत्रेोभां पशु ते न पा छे. २वा व्यवस्थानोपजात अथवा व्यवसायोपजात 3 पांये कीर्ति ४ न्हाना पछी भोटाभाईना वर्णुनना गया श्रीले हामी छे. पशु अग्रजन्मनः ने पहले अग्रजः समायुं छते लूस सिवाय ते પાઠ નીચેના દાનપત્રામાં છે, તેથી તે શુદ્ધ છે તે નિઃશંક છે. શીલાદિત્ય ત્રીજાના સ. ૩૫૨ ના જ્ઞાનપત્રની પંક્તિ ४१ मे त्यार पछीनां मां द्वानपत्रमा पशु मांडीनी भाइ अग्रजन्मनः छे ५ वा पिण्ड १२ हृदय ०६ २६ ४३ ७ वांया लक्ष्मीमचल ८ भांडी वो लोग भूी हेवाये छ. यो भाग नीचे मुक्ण होवो लेखे: शरदागम इव प्रतापवानुल्लसत्पद्मः संयुगे विदलयन्नम्भो धरानिव परगजानुदयतपन बालातप इव संग्रामेषु मुष्णन्नभिमुखतानामायुषि द्विषतां ८४ थे. वे. ५.पा. २१२ ने आई. स. वे. ४.पा. ८८ मे आयेन शीसाहित्य ४ थानाक Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy