SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ २९५ शीलादित्य ७ मानां ताम्रपत्रो ६१ [ M ]णरत्नराशिः ऐश्वर्यविक्रमगुणैः परमैरुपेतः सत[ त् ]वोपकारकरणे सततं प्रवृत्तः स[ 1 ]क्षाज[ ]नाईना[ न ]इवादितदुष्टदर्पः [॥] ६२ युद्धाः सकृद् गा[ ग ]जघटाघटनैकदक्षः पुण्यालयो जगति गीतमहाप्रतापः राजा धिराजपरम[ 1 ]श्वरवंशजन्मा श्रीधूभटो जयति जा६३ तमहाप्रमोद [॥] [ स च परमेश्वरः परमभट्टारकमहाराजाधिराजपराम___ श्यरै श्री प[ बप्प पापा[ दा नुयातः पर[ रा ]मभट्टारन( क )महाराजा६४ घिराजपरमेश्वर श्री शीलादित्यदेवः सर्वानेव समाज्ञापयत्यस्तु वः संविदित[-] यथा मया म[ 1 ]तापित्रोरात्मनश्च पुण्ययशोभिवृ६५ द्धये ऐहिकामुष्मिकफलावाप्त्यर्थं श्रीमदानन्दपुरवास्तव्यतचातुविद्यसामान्य श[] राक्षिसगोश्र[त्र ]बद्दचसब्रह्मचारि ६६ भट्टाखण्डलमित्राये[ य ]भट्ट विष्णुपुत्राय बलिचस्वैश्वदेवामिहोत्रकतुकृ[ क्रि] याद्युत्सर्पणा त्ये ग्री[ श्री ] खेटकाहारे उप्पलहेट ६७ पथके महिल[ ? ला ]बलीन[ 1 ]मग्रामः सोद्रङ्ग;[ : ] स[ ]परिका[ क ] रः सोत्पद्या[ द्य ]मान विष्टिकः सभूतपा[ वा ]तप्रत्यादोयः स्दशापराधः स६८ भोगभागः सधान्यहिरण्याद[-]यः सर्वराजकीयानः अहस्तप्रक्षोपशीयः पूर्वप्र दर्तदोपदायप्रमदायवर्जी भ्आ( भू )मिच्छिद्रन्याय[-]ना चन् [ द्र ][ २ ]का६९ र्णवक्षितिपर्वतसमकालीनः पुत्रपौत्रान्वयभोग्य उदय( क )तिसर्गेण ब्रह्मदाय. त्वेन प्रतिपादितः [ । यतोभ्य[ स्य ]ोचितया ब्रह्मदा[ यस्थि - ७. त्या मुंबतः कृषतः कर्षापयतः प्रतिदिशतो वा नकश्चितद्वयासेधे वर्तितव्य[-] आगामिभद्र न[ न ]पतिभिः अ. ७१ स्मद्वंशजैरन्यैा नित्यानित्यान्यैश्वर्याण्यस्थिर[-]मानुज्य (ष्य )कं सामान्य च भूमिदीनं फलं अवगच्छद्भिः अयम७२ महायोनुमन्तव्यः पालयितव्यश्च[I]उक्तञ्च पे(वे)द ब्यासो[से]नव्यासेन []बहुभि [1]वासुरधाँ भुक्ता राजभिः सगरादिभिः ७३ यस्य यस्य यदा भूमिस्तस्य तस्य तदा फल[ ] । []यानीहे दत्तानि पुरा न . [नरेन्द्रैः धनानि धायतनाकृआतानि" निर्माल्यवान्तः १वांया युद्धे २ पाया प्रमोदः पाया परममाहेश्वरः ४ वाय। परमेश्वर ५ बाय आणं पाया प्रत्यायः ७ पाया राजकीयानामहस्तप्रक्षेपणीयः ८ वाय। देवदायब्रह्मदायवर्ज ४ या व्वानित्यान्य १. पांया दान ૧૧ કાતરનારે પહેલાં શા કોતરી પછીથી આ સુધાર્યો લાગે છે. ૧૨ છંદ અનુષ્ટ્રમ્લે ક ૧૩ વાંચો व्वसुधा १४ छ Anी लति भने 6400 १५ पाया आयतनीकृतानि १६ या वान्त. ८७ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy