Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
२९५
शीलादित्य ७ मानां ताम्रपत्रो ६१ [ M ]णरत्नराशिः ऐश्वर्यविक्रमगुणैः परमैरुपेतः सत[ त् ]वोपकारकरणे सततं
प्रवृत्तः स[ 1 ]क्षाज[ ]नाईना[ न ]इवादितदुष्टदर्पः [॥] ६२ युद्धाः सकृद् गा[ ग ]जघटाघटनैकदक्षः पुण्यालयो जगति गीतमहाप्रतापः राजा
धिराजपरम[ 1 ]श्वरवंशजन्मा श्रीधूभटो जयति जा६३ तमहाप्रमोद [॥] [ स च परमेश्वरः परमभट्टारकमहाराजाधिराजपराम___ श्यरै श्री प[ बप्प पापा[ दा नुयातः पर[ रा ]मभट्टारन( क )महाराजा६४ घिराजपरमेश्वर श्री शीलादित्यदेवः सर्वानेव समाज्ञापयत्यस्तु वः संविदित[-]
यथा मया म[ 1 ]तापित्रोरात्मनश्च पुण्ययशोभिवृ६५ द्धये ऐहिकामुष्मिकफलावाप्त्यर्थं श्रीमदानन्दपुरवास्तव्यतचातुविद्यसामान्य श[]
राक्षिसगोश्र[त्र ]बद्दचसब्रह्मचारि ६६ भट्टाखण्डलमित्राये[ य ]भट्ट विष्णुपुत्राय बलिचस्वैश्वदेवामिहोत्रकतुकृ[ क्रि]
याद्युत्सर्पणा त्ये ग्री[ श्री ] खेटकाहारे उप्पलहेट ६७ पथके महिल[ ? ला ]बलीन[ 1 ]मग्रामः सोद्रङ्ग;[ : ] स[ ]परिका[ क ]
रः सोत्पद्या[ द्य ]मान विष्टिकः सभूतपा[ वा ]तप्रत्यादोयः स्दशापराधः स६८ भोगभागः सधान्यहिरण्याद[-]यः सर्वराजकीयानः अहस्तप्रक्षोपशीयः पूर्वप्र
दर्तदोपदायप्रमदायवर्जी भ्आ( भू )मिच्छिद्रन्याय[-]ना चन् [ द्र ][ २ ]का६९ र्णवक्षितिपर्वतसमकालीनः पुत्रपौत्रान्वयभोग्य उदय( क )तिसर्गेण ब्रह्मदाय.
त्वेन प्रतिपादितः [ । यतोभ्य[ स्य ]ोचितया ब्रह्मदा[ यस्थि - ७. त्या मुंबतः कृषतः कर्षापयतः प्रतिदिशतो वा नकश्चितद्वयासेधे वर्तितव्य[-]
आगामिभद्र न[ न ]पतिभिः अ. ७१ स्मद्वंशजैरन्यैा नित्यानित्यान्यैश्वर्याण्यस्थिर[-]मानुज्य (ष्य )कं सामान्य च
भूमिदीनं फलं अवगच्छद्भिः अयम७२ महायोनुमन्तव्यः पालयितव्यश्च[I]उक्तञ्च पे(वे)द ब्यासो[से]नव्यासेन []बहुभि
[1]वासुरधाँ भुक्ता राजभिः सगरादिभिः ७३ यस्य यस्य यदा भूमिस्तस्य तस्य तदा फल[ ] । []यानीहे दत्तानि पुरा न . [नरेन्द्रैः धनानि धायतनाकृआतानि" निर्माल्यवान्तः
१वांया युद्धे २ पाया प्रमोदः पाया परममाहेश्वरः ४ वाय। परमेश्वर ५ बाय आणं पाया प्रत्यायः ७ पाया राजकीयानामहस्तप्रक्षेपणीयः ८ वाय। देवदायब्रह्मदायवर्ज ४ या व्वानित्यान्य १. पांया दान ૧૧ કાતરનારે પહેલાં શા કોતરી પછીથી આ સુધાર્યો લાગે છે. ૧૨ છંદ અનુષ્ટ્રમ્લે ક ૧૩ વાંચો व्वसुधा १४ छ Anी लति भने 6400 १५ पाया आयतनीकृतानि १६ या वान्त.
८७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394