Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 358
________________ २९२ गुजरातना ऐतिहासिक लेख ३९ णतसमस्तसामन्तमण्डलापमोनिभृत चूडामणनियमनंशासनः परम [ माहे ]श्वरः परमभट्टारक महार [T] जाधिराज परम [ - ]श्वर चक्रवर्त्ति श्री ध ३२ रसेनः [ ।। ] तत्पितामहभ्रातृ श्री शिलादित्यस्य वा [ शा ]पाणेरिवाग्रजन्मनो ' भक्तिबन्धुरावयव[ कल्पितप्रणते ]रतिधवलया तत्पादारविन्द प्रपृ[ वृ त्तया चरणनखमणि ३३ [रु ]चा मन्दाकिन्येव नित्या [ त्य ] ममलितोत्तमांव[ ग ] देशस्याव [ ग ] स्त्यस्य[ ए ]व राज को [ र्षे ]: द[ ]क्षिण्यमानतन्वानस्यें प्रबलधवलिग्नो [ म्ना ][] वलय [ - ]न म ३४ [ ण्डित ] ककुभा नवयाथरलिताशेपिः खन्न परिवॅममण्डलस्यपये [ यो ]दश्याम शिखरचूचुरकचिसमविन्यस्तस्तनंयुगायाः क्षित् [ े ]ः पत्य्[ उ ]: श्री[ देरभ ]ट३५ स्थाग्रजः क्षिति [ प ] स [ - ]हतेः चरुविभागस्य गु[ शु ]चिर्य्यगोङ्गुकेभृतः स्वयंवराभिलाषिणीमिवराज् [ य् ] अ श्रियमर्पयन्त्याः कृतपर[] ग्रह [ : शौर्य्यमप्रतिह] ३६ तप्रतापानमितंप्रचण्डरिपुमण्डलं मण्डलाग्रमपालंवधुआंनंः शरदि प्रसभम् [ आ ] कृष्ट शिलीमुख पा[ वा ]णासनापादितप्रसाध[ नानां ] ३७ परमुवां विधिवदाचरितकरग्रहणः पूर्व्वम् [ ए ]व विविधवर्न् [ ण् ] ओज् [ ज् ] वलेन म्रु[ श्रु ]तातिशय् [ ए ]नो[ द्भा ] सित श्रवणयुगलः पुन[ : पुनरुक्तेनेव रत्ना ] ३८ [ ल ] ङ् [ क् ]आरेणालङ्कृतप्रोत्रपरिस्फुरत्का[ क ] टकविकटकीटपक्षरत्नाकरणमिपच्छिन्नंप्रदानसलिलनिवहनवसे [ कविलसन्नवशैवलां ] ३९ कुरमैपैाप्रपाणिमुद्वह[ न् ] धृत विश[ 1 ]लरत्नप[ व ] लयजलधिवेल [ 1 ]तटायम[ 1 ]नभुजपरिष्वक्त विष्वम् [भ] रः परमम्[ ] हेश्वरः श्री ध्रुवसेनस्तस्याग्र १ पांथा मण्डलोत्तमांगधृतचूडामणीयमान ૨ ધરસેન ૪ થાના પેાતાના સં. ૩૨૬ આષાઢ સુ. ૧૦ ना धनपत्रनी पंडित उ८ मे नीचे मुल्य पाड छे. चक्रवर्त्तिश्री अज्जकपादानुध्यातः श्री. ( . . . रे।. . से. वे. १०५.७८ भने . मे. वे. १५.१६ ) ते तेना ते वर्षना भाष ના દાનપત્રમાં ( જેના ખીજા પત્રાનેા જ તરજુમા પ્રાપ્ય છે.) ઇં. એ. વા. ૧ પા. ૪૫ માં પણ તે જ પાઠ છે. ત્યાર પછીના બધા દાનપત્રામાં તેમ જ તેના પોતાના ૩૩૦ મા વર્ષના દાનપત્રમાં (ઇ. એ. વે. ૭ भा. ७५ पं. ४१ अने वा. १५५. ३४० ५. ४० ) श्री अज्जकपादानुध्यातः मे श्री३ लेवामां आवतुं नथी. ૩ આની પછીની પેઢીના તરતના દાનપત્ર એટલે કે ખરગ્રહ બીજાના ૩૩૦ માં વર્ષના દાનપત્ર( ઇ. એ, વે છ ४८. ४८) आधारे आंगजन्मनो ४ व आतन्वानस्य ५ वांया नभसियामिनीपतेर्विरचिताखण्डपरिवेष चूचुकरुचिरसत्य विन्ध्य स्तन ७ उपर यासीनोटमां पर भीलना नियंत्रनी पं. ३२ ना खाधारे अंगनः संहतेरानुरागिण्यः ८ २ यशशुक १० वये। अप्रतिहतव्यापारमानमित १११ इवालम्बमानः श्रोत्रः १३ वा अविच्छिन्न १४ । निवहावशेक १५ या इव ८ वा १२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394