Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 357
________________ शीलादित्य ७ मानां ताम्रपत्रो २१ भागोपि परमभद्रप्रा [] प्र ]कृतिरकृतृ [ त्रि ] मप्रश्रयोपि विभ [ न ] यशोभाविभूसन: [तिपक्ष समरशतजयपताकाहरणप्रत्ययोदग्रबाहुदण्डविध्वंसित २२ दर्पोदयः स्वधनु[ : ] प्रा[ प्र ]भाव [ परि ] भूतास्त्रकौशलाभिमान सकलनृपति मण्ड[ ला ]भिनन्दितशासना[ न ]: पर[ ममा ]हेश्वरः श्री [ श्री ]घरसा [ से ]नः [ ॥ ] तस्यानुजः त[ त् ][ [ आदानु ] २३ द्ध्यातः सञ्चरिन्[ आ ]तिरु [ श ]यित सकलपू [ र् ]व्वनरपतिः दुस्साघना[ ना ]मपि प्रसाधयिता विषय [ आ ]णाम् मू [ र् ] [ इ]म् [ आ ]निव पुरुषकारः परिवृद्धगु[ णा ]नुराग [ निर्व्य ] २४ रचितवृत्ति [ भि]: मनुरिव स्वा[ स्व ] यमभ्युपपन्नः प्रकृतिभिरवि[ घि गतकलाकलाप[ : ] कान्तितिरस्कृतंसलाछनैः कुमुदा[ द ]नाथ [ : ] प्राज्यप्रतापस्थगितदिग[ न्]तराल [ : ] २५ प्रध्वंसितध्वान्तराशिः सततोदितसविता प्रकृतिभ्य [ : ] पर[ म् ]प्रत्ययमर्त्यवन्तमतिप[ ब ]हुतिथप्रयोजनानुबंधमंम् [ आ ] गमपरिभू [ पू ] [ म् ]विदधाम ( न ): सन्धिविग्रह २६ समासनिश्चयनिपुण [ : ] स्थानमनुपदेशं ददंतं गुणवृद्धिराजदिनितं स [ - ]स्क्[ आ ]रसाधूनां राज्यशाला तु [ र् ]इघतन्त्रयोरुभयोरपि निश्णातः प्रक्कृ२७ तिविक्रमोपि करुणामृदुहृदयः श्रुतवानप्यि ( अ ) गर्व्व [ इ ]तः कान्तोपि प्रशमि[मी ]शि[स्थ ] रसौह [ आ ]द्दमि निरसिता दोषदोषवैतामुदय समुपजन् [ई]२८ तजनानुराग परिवृ [ ]हित भुवनसमत्थितप्रथित बालादित्य [ त्य] द्वितीय नाम[ आ ]परममाहग्वनैं ग्री[ श्री ]धरसनः [ ॥ ] तस्यसुतः तत्पादरदेले प्रणा२९ मधरणिकषणदि[ ज ]नितकिणलांछनललाटचन्द्रस[ श ]कल[ : ] शिशुभाव एव श्रवणनिहितमैौक्तिकालंकारविभ्रमामलश्रुतविशो [ शे ] [ : ] प्रदान स - ३० लिलक्षालिताग्रहस्तारविंदः व्यास इव मृदुकरग्रहणादमन्दीकृतानन्दविधिः वसु[ - ]धरायाः रा[ का ]र्मुरा[ का ] धनुव्व [ ए ]द इव सभाविनाशलक्ष्यकलाप[ : ] प्र १ विभूषणः २ व सलाञ्छन व आनुबंधम् ४ वां विधानजनित ६ मा जीले दोष २६ १२७ पांच माहेश्वर ८४. मे. वे. तेना पोताना छानपत्र पं. ८-१० तेभ न त्यापछी भील ने व्याधारे व १० थे। कन्याया ११ प संभाविताशेष ८६ Shree Sudharmaswami Gyanbhandar-Umara, Surat २९१ स्थानानुरूपमादेशं ददतं भवन्या ६.१५ मे १० पादकमल ध्रुवसेनः ८ १ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394