SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ७ मानां ताम्रपत्रो २१ भागोपि परमभद्रप्रा [] प्र ]कृतिरकृतृ [ त्रि ] मप्रश्रयोपि विभ [ न ] यशोभाविभूसन: [तिपक्ष समरशतजयपताकाहरणप्रत्ययोदग्रबाहुदण्डविध्वंसित २२ दर्पोदयः स्वधनु[ : ] प्रा[ प्र ]भाव [ परि ] भूतास्त्रकौशलाभिमान सकलनृपति मण्ड[ ला ]भिनन्दितशासना[ न ]: पर[ ममा ]हेश्वरः श्री [ श्री ]घरसा [ से ]नः [ ॥ ] तस्यानुजः त[ त् ][ [ आदानु ] २३ द्ध्यातः सञ्चरिन्[ आ ]तिरु [ श ]यित सकलपू [ र् ]व्वनरपतिः दुस्साघना[ ना ]मपि प्रसाधयिता विषय [ आ ]णाम् मू [ र् ] [ इ]म् [ आ ]निव पुरुषकारः परिवृद्धगु[ णा ]नुराग [ निर्व्य ] २४ रचितवृत्ति [ भि]: मनुरिव स्वा[ स्व ] यमभ्युपपन्नः प्रकृतिभिरवि[ घि गतकलाकलाप[ : ] कान्तितिरस्कृतंसलाछनैः कुमुदा[ द ]नाथ [ : ] प्राज्यप्रतापस्थगितदिग[ न्]तराल [ : ] २५ प्रध्वंसितध्वान्तराशिः सततोदितसविता प्रकृतिभ्य [ : ] पर[ म् ]प्रत्ययमर्त्यवन्तमतिप[ ब ]हुतिथप्रयोजनानुबंधमंम् [ आ ] गमपरिभू [ पू ] [ म् ]विदधाम ( न ): सन्धिविग्रह २६ समासनिश्चयनिपुण [ : ] स्थानमनुपदेशं ददंतं गुणवृद्धिराजदिनितं स [ - ]स्क्[ आ ]रसाधूनां राज्यशाला तु [ र् ]इघतन्त्रयोरुभयोरपि निश्णातः प्रक्कृ२७ तिविक्रमोपि करुणामृदुहृदयः श्रुतवानप्यि ( अ ) गर्व्व [ इ ]तः कान्तोपि प्रशमि[मी ]शि[स्थ ] रसौह [ आ ]द्दमि निरसिता दोषदोषवैतामुदय समुपजन् [ई]२८ तजनानुराग परिवृ [ ]हित भुवनसमत्थितप्रथित बालादित्य [ त्य] द्वितीय नाम[ आ ]परममाहग्वनैं ग्री[ श्री ]धरसनः [ ॥ ] तस्यसुतः तत्पादरदेले प्रणा२९ मधरणिकषणदि[ ज ]नितकिणलांछनललाटचन्द्रस[ श ]कल[ : ] शिशुभाव एव श्रवणनिहितमैौक्तिकालंकारविभ्रमामलश्रुतविशो [ शे ] [ : ] प्रदान स - ३० लिलक्षालिताग्रहस्तारविंदः व्यास इव मृदुकरग्रहणादमन्दीकृतानन्दविधिः वसु[ - ]धरायाः रा[ का ]र्मुरा[ का ] धनुव्व [ ए ]द इव सभाविनाशलक्ष्यकलाप[ : ] प्र १ विभूषणः २ व सलाञ्छन व आनुबंधम् ४ वां विधानजनित ६ मा जीले दोष २६ १२७ पांच माहेश्वर ८४. मे. वे. तेना पोताना छानपत्र पं. ८-१० तेभ न त्यापछी भील ने व्याधारे व १० थे। कन्याया ११ प संभाविताशेष ८६ Shree Sudharmaswami Gyanbhandar-Umara, Surat २९१ स्थानानुरूपमादेशं ददतं भवन्या ६.१५ मे १० पादकमल ध्रुवसेनः ८ १ www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy