SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ २९० गुजरातना ऐतिहासिक लेख १३ कल्याणस्वभावः ख[f]लीभूतकृतयुगनृपतिपथविशोधनाधिगतोदप्रकीर्तिः ध आनुगा[ से पा[]ज्ज् [ त् ]अलतरीकृतार्थ सुख स[म् ]पदु[प]सेवानि रहंढ वर्मादित्य वि[द्वि ]तीय नामा १४ पा[५]रमम् [ आ] [ए]श्वरः ग्री[श्री ]गी[ शी]लादित्यः[॥]तस्य सुतेः ___ तत्पादानुयातःस्वयव् [म् ]उपेन्द्रगुरुणेप[व]गुरुः गुरुणात्यादरवता सममिलषणी याणामपि राजलक्ष्मी म्] १५ स्कन्धासक्त[ आं ] परमभद्राणां धु[ २ ]य्यस्तदान्[ न ]स [-] पादने [ऐ ]क रसतयोद्वाहन खेदसुखरतिभ्यां अनायासित [ सत्त्व ] संपति [ : ] प्रभावसा[ स ]म्पद् वा [व] शीकृत नृपतिशतशिरो१६ रत्ना [ल ना[च्छा ]योपगूह [ 6 ] पादपीठोपि परमावाभिमान सहसानी लि[ तिमनोवृत्तिः प्रणतीरोको परित्यज्य प्रख्यातपौरुषाभिमानैरा[ र ] प्या अ] रातिभिरनासा[ दि ]. १७ तप्रकृतयोपायः कृतनिख[ ]लभुवनामा[ मो ]दविमलगुणस[-]हतिः प्रस भविघटितसकलकलिविलास[ ]तगतिमंजनाभिद्रो रो ]हिभिराषैिः दो फैरनामृ१८ [टा ] त्युन्नतहृदय[ : ] प्रख्यातपौरुषः शास्त्रकोटलौतिश[ मो गुण गुण तिथ विपक्षक्षितिपतिलक्ष्मीस्वयंस्वयं प्राहे [ह प्रकाशितप्रविआ[ वीरपुरुष प्रथमः [ संख्या ]. १९ घिगमेः य[ प ]रममाहेश्वरः श्रीखरग्रहः [॥] तस्य सुतः तत्पाद[1]नु ध्यातः स[ २ ] बब[]द्याधिगमः पहितनिखिलविद्वज्जनमनः परितोषितीति प[श ]य[ : ] सत्[त् ]व२० स[ म् ] पत्त्यागैः शौर्येण च विगतानुस[ म् ]धानसमाहिताराति पक्षमनोरथरथा क्षमंगः सम्यगुपलक्षितानेकशास्त्रकलालोकचरितगहरवि૧ વાંચો નિટ ૨ વાગે પતિ ૩ વાંચેવિસ અધુરો છે, માત્ર નીચેને ભાગ કરે છે. ૪ વાંચે तस्यानुजः। मानी छानी येसायनामा हानी पं. १५-१६,४.... .१४मे ध्रुवसनथालनु સં. ૩૧૦નું દાન અને પાછળનાં દાન જેવાં કે ઇ. એ. . ૧૨ પા. ૧૪૮ પંક્તિ ૧૭ અને વો.૭ પા. ૭૪ ૫. १८ आधार. ५ ७६२६३। वांया समभिलषणीयां ७वांय। परमभदइव ८ पाया ओद्वहन् । पाया परावह १० पाया रस् ११ वांया प्रणतिमेकां १२ पाया प्रतिक्रिय १३ पांया नीच १४ बाय अशेषैः ५ वाय॥ ર૪ ૧૫ શબ્દ રદ કરો ૧૭ આ બી સ્વર્થ રદ કર ૧૮ વાંચે યમ ૧૯ વિસર્ગ અધુરો છે, ઉ૫યે ભાગ तरायो छ.२० पाया आधिगमविहित २१ वाया परितोष Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy