SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ૨૮૨ शीलादित्य ७ मानां ताम्रपत्रो अक्षरान्तर पतरूं पहेलं १ ॐ स्वस्ति श्रीमदानंदपुरसम[1]वासित जयस्कन्धावारे प्रसभप्रणतामित्राणां मैत्र काणामतुलबलसंपन्नमण्डलामो[ ग संस ]क्त संप्रहार शतलब्धप्रतापा२ प्रतापोपनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलभृतःश्रेणीबलावाप्तराज्यश्रियः परममाहेश्वरः श्री भटार्कादा[द व्यवच्छिन्नवशान्मा३ तापितृचरणारविंदप्रणतिप्रविविक्ताशेषकल्मषः शैशवात्प्रभृतिखड्गद्वितीयः बाहुरेव समदपरगजघटास्फ[ ओ]टनप्रकाशित[ सत्त्वनि ]कषः तत्प् [ २ ]अ ४ [भा]वप्रणतारातिचूडार[त्नप्रभास[-]सक्तपादनखरश्मिसंहतिः सकलस्मृतिप्रणी. ति[ त ]मार्गः सम्यक्क्रियापालनः प्रजाहृदयरञ्जना[द न्वर्थराजशब् [द् ]ओ रूपका५ न्तिस्थै[ २ ]य्य गाम्भीर्य बुद्धिसंपद्भिः स्मरशश्[ आ ]कादिराजोदा[द ]घि तृआ [त्रि दशगुस[ रु ]धनेशानतिशयानः शरणागताभयप्रदानः परतया त्रिणवद्वपा स्ती[शेषस्व]वीर्य६ फलः प्रार्थनाधिकाü प्र[ आना ]नन्दित विद्वत्सुहृत्प्रणयिहृदय[ : ]पादचारीव सकलभुवनमण्डलाभोग प्रम् []द[ : ]परम७ माहेश्वरः श्रीगुहसेनः[॥ तस्य सुतः तत्पादनख[ मयूख ]संतानविसृज[त जाह__वीजलौघप्रक्षालिताशेषकल्मषः प्रणधिशतस८ हस्रोपजीव्यमानसम्पद्रूपलोभादि[ वा ][ श्रि]तः सरमा[भ]समाभिगामिकैः गुणैः सहजशैक्तिः शिक्षाविशेषविस्मापितलब्ध धनुर्द्धरः प्रथम[ न ] ९ रपति समतिसृष्टानामनुपालयितो धर्म[ दाया ]नामपि[ पा] कर्ता प्रजोपघाटका रिणां उपप्लवानां शमयिता श्रीसरस्वत्योरेकाधिवासस्य सहोपपति प१० क्षलक्ष्मीपरिभोगदक्षविक्रमः विक्रमोपम सम्प् [ र विमल पार्थिव श्रीः परम___ माहेश्वरः श्रीधरसेनः[॥]तस्य सुतः तत्पादानुध्यातः सकलजगदानात्या[ त्य ]द्ध११ तगुणसमुद्रस्थगितसमयदिग्मण्डलः समरशतविजयशोभासनाथमण्डलाय [ उ] तिभासुरान्सपीठोव्यू [ दू]ढ गुरुमनोरथ महाभाव[ र ]: सर्वविद्यापारपरम१२ भागाधिगमविमलमतिरपि सर्वतः सुभाषितलवेनापि स्वोपादनीय परितोषः सम प्रलोकागाधगांभीर्यहृदयोपि सव्य[च ]रितातिशयसुव्यक्तपरम૧ મળ પતરાં ઉપરથી. ૨ વાંચો ન્યારત કોતરનારે પહેલાં ધા લખી પછી ધા સુધારેલ છે, તે ત્રણ भानुरागानुरक. ४ वांया भृत ५ वाया माहेश्वर वांया द्वितीय ७वाया मार्ग ८ वायापालन वाया प्रदान १.पांया अपास्त् ११वांया शक्ति १२ वांया विस्मापितसर्व अथवा विस्मापिताखिल १३ मा. લીટીમાં રાચતા પછી અને બીજી જગ્યાએ કાંઈક ચિહ્ન છે તે અનુસ્વારના જેવું અગર અર્ધા વિસર્ગ જ છે, ५५ अनुसारनी याये नथा. १४ वांया दर्शयिता १५वांया संहताराति ११ पाया ओपसंप्राप्त योगक्रमसंप्राप्त १७ वाया समुदय १८ वाया सुख Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy