________________
शीलादित्य १ लानां ताम्रपत्रो
अक्षरान्तरे
पतरू पहेलुं
१ ओ स्वस्ति विजयस्कन्धावाराद्वलमीप्रद्वारहोम्बवसकात्प्रसभप्रणतां मित्राणामैत्रका
णामतुलबले
२ संपन्नमण्डलाभोगसंसक्त प्रहारशतलद्धप्रतापात्प्रतापापानतदानमानार्जवोपार्जितानुरा ३ गादनुरक्तमौलभृतश्रेणीबलावाप्तराज्यश्रियः परममाहेश्वर श्री भटादध्यवच्छिन्न
४ पिकृचरणारविन्दप्रणतिप्रविधौता शेषा कल्मषः शैशवत्प्रभृतिखङ्गद्वितीय बाहुरेव सम
५ घटस्फोटनप्रकाशितसत्व निकषस्तत्प्रभाव प्रणताराति चूडार लप्रभाससाक्तपादनखरश्मिसंहतिस्सक
६ लस्प्रितिप्रणीतमार्गसम्यक्परिपालनप्रजा हृदयरन्जनान्वर्थराजशब्दः रूपकान्तिस्थै
गाम्भी
७ बुद्धिसम्पद्भिः स्मरशशाङ्काद्रिराजोदघि त्रिदशगुरुधनेश। नतिशयानश्शरणागताभयप्र
दानपरतया
८ तृणवदपास्ताशेषस्क कार्य्य फलप्रार्थनधिकार्थप्रदाना नन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचरीव सकल
९ भुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्तानविस्तृत
१० जाह्ववीजलौघप्रक्षालिताशेषकाल्मषः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रूपलोभादि
११ रभसमाभिगामिकैगुणैस्सहजशक्तिशिक्षाविशेषविस्मा पितखिलबल धनुर्द्धरः प्रथमन
१२ तिसृष्टानामनुपालयितधर्म्मदायानामपाकर्त्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्व
१३ त्योरेकधिवसस्य संहतरातिपक्षलक्ष्मीपारिभोगदक्षविक्रमोपसंप्राप्तविमलपार्थिवश्रीः पर १४ ममाहेश्वरः श्रीधरसेनस्तस्य सुतस्तत्पादानुद्ध्या तस्सकालाज गदनन्दनात्यद्भुतगुणसमुदयस्थगतिसम
राजवँशान्माता
दपरगज
वास्
रपातिसम
१३१
पं.१ पाये। ओं; वास; प्रणतामित्रार्णा पं. २ वांया संसक्त; लब्ध; पोपनत पं. ४ वायो पितृ प्रविधौताशेष; शैशवात्प्र. पं. वसंत पं. वाया स्मृति; रञ्जना; शब्दो. पं. ८ वी फल; प्रार्थनाधि; चारीव. पं. १० वांगे कल्मषः; वाश्रित पं. ११ वांया कैर्गुणै, ताखिल; बल शब्द डाडी नाओ. नरपति. पं. १२ वी पालयिता:पं. १ वा रेकाधिवासस्य; संहताराति; परिभोग. पं. १४ वया सकलजगदान.
४६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com