Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
२३८
गुजरातना ऐतिहासिक लेख १५ स्वयमुपेन्द्र गुरु[णे]व गुरुणात्यादरवता सममिलषणीयामपि रा[ज]लक्ष्मी
स्कन्धासक्तां परमभद्र इव धुर्य्यस्तदाज्ञासंपादनैक[२]सत[यै वो ] द्वह१६ न्खेदसुखर[तिभ्याम ]नायासितसत्वसंपत्तिः प्रभावसंपद्व[शी कृतनृपतिशतशि
रोरत्नच्छायोपगूढपादपीठोपि परावज्ञाभिमानरसाना१७ लिङ्गितमनोवृत्तिः प्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमा[नै ]रप्यरातिभिरना
सादितप्रतिक्रियोपाय कृतनिखिलभुवनामोदविमलगु१८ णसंहति' प्रसभविघटितसकलकलिविलसितगतिः 'निचजनाधिरोहिभिरशेषदो
पैरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषास्रकौशलातिश१९ य[गुण * ]गणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्रहप्रकाशितप्रवीरपुरुषप्रथमसंख्या
धिगमः परममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पादानुयात २० सकलविद्याधिगमविहितनिखिलविद्वजनम परितोषातिशयसत्वसंपदा त्यागौदार्येण
विगतानुसन्धानासमहितारातिपक्षमनोरथाक्षभङ्गः सम्य२१ गुपलक्षितानेकशास्त्रकलालोकचरितगह्वरविभागोपि परमभद्रप्रकृतिरकृत्रिमप्रश्रयवि.
नयशोभाविभूषणः समरशतजयपताकाहरणप्र२२ त्यलोदप्रबाहुदण्डविध्वन्सितनिखिलप्रतिपक्षदर्पोदयः स्वध प्रभावपरिभूतास्त्रको
शलाभिमानसकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः २३ श्रीधरसेनस्तस्यानुजस्तत्पादानुद्धयांत सचरितातिशयितसकलपूर्वनरपति" अति
दुस्साघानापि प्रसाधयिता विषयाणां मूर्तिमानिव पुरुषकार परिवृद्धगुणा२४ नुरागानि रचित्तवृतिभिर्मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापx.
कान्तिमानितिहेतुरकलङ्ककुमुदनार्थे प्रैज्यप्रतापस्थगितदिगन्तलिपध्वन्सि२५ तध्वान्तर्राशि सततोदितः सविता प्रकृतिभ्यः परं प्रत्ययं अर्थवन्तमतिबहुतिथ
प्रयोजनानुबन्धमागमपरिपूर्ण विदधानः सन्धिविग्रहसमासनिश्चयनिपुणः २६ स्थानेनुरुपे मादेशं ददद्गुणवृद्धिविधानजनितसंस्कारः साधुनी राज्यसालातुर
यस्तन्त्रयोरुभयोरपि निष्णातै प्रक्रिष्टविक्रमापि करुणामृदुहृदयः २७ श्रुतवानप्यगर्वित कान्तोपि प्रशमि स्थिरसौहृदयोपि निरसित दोषवतामुदयः ___समयसमुपजनितजनतानुरागपरिपिहितभुवनसमर्थितप्रथितबाला२८ दित्यद्वितियनों में परममाहेश्वर श्रीध्रुवसेनस्तस्य सुतस्तत्पादकमलप्रणामधरणिक
पणजनितकिणलान्छनललाटचन्द्रशकले शिशुभाव एव श्रवणनिहित
पाया पायः. २ पाये। संहतिः. ३ वाया नीच. ४ वांया नुयातः. ५वया मनः. वांया तिशयः ७वांय। सन्धानमाहिता. ८ पाया विध्वंसित. ८ वयो धनुः. १० वांया ध्यातः. 11 पाया पतिः. १२ वय साधनाना. १३वांया कारः. १४वांय नाथः. १५ वांया प्राज्य. १६वांया दिगन्तराल: १७ वांया प्रध्वंसित. १८ वांया राशिः. १८ पांय नुरूप. २. पाय साधूनां. २१ वांया शालातुरीय. २२ पाया निष्णातः. २३ पाये। प्रशमी. २४ वाया मिरसिता. २५वाया द्वितीयनामा. २९ वय माहेश्वरः. २७ बांया शकलः.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394