Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 351
________________ शीलादित्य ६ानां ताम्रपत्रो पतरूं बीजुं - १ पयोदश्याम शिखर चूचुकरुचिसमाविन्ध्यस्तस्तनयुगायाः क्षितेः पत्युः श्रीदेरभटस्याग्रजः क्षितिसहतेर्भुविभा - स्यशुचियशाशुकभृतः स्वयंवराशिशल [राज्य]२ श्रियमर्घ्ययन्त्याः कृतपरिग्रहः शौर्य्यप्रतिहतप्रतगदर पवसिप्रचण्डरिपु मण्डलमण्ड - लाग्रमिवालंबमानं शरदि प्रसभमाकृष्ट शिलीमुखबाणासना [ पादित ] प्रसा ३ धनावा पराभुवां विधिवदाचरितकरग्रहणः पूर्वमेव विविधवर्णोज्वलनश्रुतातिशिनोद्भासितश्रवणयुगलः पुनः पुनरुक्तेनेव रत्नालंकारे ४ जालङ्कृतश्रोत्रः परिस्फुरत्करकस कटकीटपक्षतनु किरणमविच्छिन्नप्रदानसलिलनिवहावसकविसलन्नवशैवलांकुरमिवाग्रपाणमु[ द्व.] १ हन्धृतविशालरत्नवलनाजलधिवेलातटायमानजपरिष्वतविश्वंवरः परममाहेश्वर श्रीध्रुवसेनः तस्याग्रजो परममहीपतिस्पर्द्धादोः ६ पनाशनधियेव लक्ष्म्या स्वयमतिस्पष्ट चेष्ट मालंष्टाङ्गयष्टरतिरुचिरतर चरितगरिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागसरभ ७ सवजीकृतप्रणतसमस्तसामन्तचक्रचूडामणिमयूखखदित चरणकमलयुगलः प्रोद्दामदारदोर्दण्डदलित द्विषद्वर्गदपः प्रसर्पत्पटीयः प्रताप ८ लोषः ताशेषशत्रुवँशः प्रणयीपक्षनिक्षिप्तलक्ष्मीकः प्रेरितगदोत्क्षिप्त सुदर्शन चारः परिहृतबालक्रीडोनद्धः कृतदिजातिरेकविक्रमप्रसाधितधरित्रीतलोन ९ ङ्गीकृतजलशय्यो पूर्वपुरुसोत्तमः साक्षाद्धर्म्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वेप्युर्वीपतिभिः तृष्णालवलुब्धैय्र्यान्यपहृतानि देवब्रह्मदेयानि १० तेषामप्यतिसकलमनः प्रसरमुत्संकलानानुमादनाभ्यां परिमुदिततृभुवनाभनन्दितो च्छ्रितोत्कृष्टधवलधर्म्मध्वजप्रकाशितनिजवंशो देवद्विजगुरू ११ न्प्रति यथार्हमनवरतप्रवर्त्तितमः होदृङ्गादिदान व्यसनानुपजातसतापोपाचोदारकीर्त्ता परादन्तुरितनिखिल दिक्चक्रवाल: स्पष्टमेव यथार्थं १२ धर्मादित्य द्वितीयनामा परममाहेश्वरः श्रीखरग्रहस्तस्याग्रजन्मनः कुमुदषण्डश्रीविकासिन्यांकलापोवतश्चन्द्रिकयेव कत्यों धवलितसकलदिङ्म ૨૦૧ थं. १ रुचिरसह्यविंध्यस्तन; स्याङ्गजः क्षितिपसंहतेरनुरागिण्याः; स्वयंवरमालामिव पं. २ वांया प्रतिहतन्यापारमानमितप्र, पं. ३ वांथे। धवानां; तिशये. पं. ४ दांये कटकविकट; पक्षरत्न; नीथेनी पंक्तिर्माना भुजनो उ ઉપલી પંક્તિમાં ઘુસી ગયા છે, તેથી એમ દેખાય છે કે કાતરનારે હસ્તલિખિત પ્રતમાંથી નકલ કરી હશે. सेक. पं. ५ वांया वलयजलधि; भुजपरिष्वक्त; विश्वभरः; स्पर्शदो. पं. ६ वषनाशन; माविष्टांगयष्टि. पं. ७ वा वशीकृत; स्थगितचरण; प्रोद्दामोदार. पं. या प्लोषिता; प्रणयि; बाल; चक्रः नमः . ९ वा पुरुषोत्तमः; इवसम्य; तृणल. ५. १० वांया सरलमनः; मोदनाभ्यां; त्रिभुवना; ५. ११वा महोडंग; संतोषोः कीर्ति; पतरा उपरनुं यदु नावे छे यार यही छोडी हेवामा खाव्यां छे ५ १२वांचा सिन्या; कळाय; कीत्य. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394