________________
शीलादित्य ६ानां ताम्रपत्रो
पतरूं बीजुं
-
१ पयोदश्याम शिखर चूचुकरुचिसमाविन्ध्यस्तस्तनयुगायाः क्षितेः पत्युः श्रीदेरभटस्याग्रजः क्षितिसहतेर्भुविभा - स्यशुचियशाशुकभृतः स्वयंवराशिशल [राज्य]२ श्रियमर्घ्ययन्त्याः कृतपरिग्रहः शौर्य्यप्रतिहतप्रतगदर पवसिप्रचण्डरिपु मण्डलमण्ड - लाग्रमिवालंबमानं शरदि प्रसभमाकृष्ट शिलीमुखबाणासना [ पादित ] प्रसा
३ धनावा पराभुवां विधिवदाचरितकरग्रहणः पूर्वमेव विविधवर्णोज्वलनश्रुतातिशिनोद्भासितश्रवणयुगलः पुनः पुनरुक्तेनेव रत्नालंकारे
४ जालङ्कृतश्रोत्रः परिस्फुरत्करकस कटकीटपक्षतनु किरणमविच्छिन्नप्रदानसलिलनिवहावसकविसलन्नवशैवलांकुरमिवाग्रपाणमु[ द्व.]
१ हन्धृतविशालरत्नवलनाजलधिवेलातटायमानजपरिष्वतविश्वंवरः परममाहेश्वर श्रीध्रुवसेनः तस्याग्रजो परममहीपतिस्पर्द्धादोः
६ पनाशनधियेव लक्ष्म्या स्वयमतिस्पष्ट चेष्ट मालंष्टाङ्गयष्टरतिरुचिरतर चरितगरिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागसरभ
७ सवजीकृतप्रणतसमस्तसामन्तचक्रचूडामणिमयूखखदित चरणकमलयुगलः प्रोद्दामदारदोर्दण्डदलित द्विषद्वर्गदपः प्रसर्पत्पटीयः प्रताप
८ लोषः ताशेषशत्रुवँशः प्रणयीपक्षनिक्षिप्तलक्ष्मीकः प्रेरितगदोत्क्षिप्त सुदर्शन चारः परिहृतबालक्रीडोनद्धः कृतदिजातिरेकविक्रमप्रसाधितधरित्रीतलोन
९ ङ्गीकृतजलशय्यो पूर्वपुरुसोत्तमः साक्षाद्धर्म्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वेप्युर्वीपतिभिः तृष्णालवलुब्धैय्र्यान्यपहृतानि देवब्रह्मदेयानि
१० तेषामप्यतिसकलमनः प्रसरमुत्संकलानानुमादनाभ्यां परिमुदिततृभुवनाभनन्दितो
च्छ्रितोत्कृष्टधवलधर्म्मध्वजप्रकाशितनिजवंशो देवद्विजगुरू
११ न्प्रति यथार्हमनवरतप्रवर्त्तितमः होदृङ्गादिदान व्यसनानुपजातसतापोपाचोदारकीर्त्ता परादन्तुरितनिखिल दिक्चक्रवाल: स्पष्टमेव यथार्थं
१२ धर्मादित्य द्वितीयनामा परममाहेश्वरः श्रीखरग्रहस्तस्याग्रजन्मनः कुमुदषण्डश्रीविकासिन्यांकलापोवतश्चन्द्रिकयेव कत्यों धवलितसकलदिङ्म
૨૦૧
थं. १ रुचिरसह्यविंध्यस्तन; स्याङ्गजः क्षितिपसंहतेरनुरागिण्याः; स्वयंवरमालामिव पं. २ वांया प्रतिहतन्यापारमानमितप्र, पं. ३ वांथे। धवानां; तिशये. पं. ४ दांये कटकविकट; पक्षरत्न; नीथेनी पंक्तिर्माना भुजनो उ ઉપલી પંક્તિમાં ઘુસી ગયા છે, તેથી એમ દેખાય છે કે કાતરનારે હસ્તલિખિત પ્રતમાંથી નકલ કરી હશે. सेक. पं. ५ वांया वलयजलधि; भुजपरिष्वक्त; विश्वभरः; स्पर्शदो. पं. ६ वषनाशन; माविष्टांगयष्टि. पं. ७ वा वशीकृत; स्थगितचरण; प्रोद्दामोदार. पं. या प्लोषिता; प्रणयि; बाल; चक्रः नमः . ९ वा पुरुषोत्तमः; इवसम्य; तृणल. ५. १० वांया सरलमनः; मोदनाभ्यां; त्रिभुवना; ५. ११वा महोडंग; संतोषोः कीर्ति; पतरा उपरनुं यदु नावे छे यार यही छोडी हेवामा खाव्यां छे ५ १२वांचा सिन्या; कळाय; कीत्य.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com