SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ RA बुजपवमा रेतिहासिक लेख १३ डलस्य खण्डितागुकविलेपनपिंडश्यामलविन्ध्यमोलविपुलययोधरायाः क्षितेः पत्युः श्रीशीलादित्यस्य सूनुर्नवप्रालयकिरण इव प्रतिदिन सं१४ वर्षमानकलाचन्द्रवालः केसरीन्द्राशिशुरिव राजलक्ष्मीसकलवनस्थलीमिवालं____ कुर्बाणः शिखण्डिकेतन इव द्विषतां परममाहेश्वरः परमभट्टा१५ रकमहाराजाधिराजपरमेश्वरश्रीवप्पपादानुध्यातपरमभट्टारकमहाराजाधिराज परमेश्वरश्राशालादित्यदेवः तस्यः सुतः पारमेश्वर्य कोपा१६ कृष्टनिस्तंशपातविदलितारातिकरिकुम्भस्थलोल्लसत्प्रसृतमहाप्रतापानलप्रपरिगतजग नंण्डललब्धस्थितिः विकटनिजदोर्दण्डावलंबिना सक१७ लभुवनाभोगभाजा मन्थास्फालिनविधुतदुग्धसिन्धुफेनपिण्डपाण्डुरयशोवितानेन पिहितातपत्रः परमेश्वरः परभट्टारक महाराजाधिराजपरम१८ श्वरश्रीवप्पपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमश्वरश्रीशीलादित्य देपः तत्पुत्रः प्रतापानुरागप्रणतसमस्तसामन्तचूडामणिमयू१९ खनिचितरंजितपादारविन्दः परमश्वरः परमभट्टारकमहाराजाधिराजपरमश्वर श्रीवप्पपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीशीला२० दित्यदेवः तस्यात्मजः प्रशमिताशषवलदर्पा विपुलजयमगलाश्रयः श्रीसमालिक नलालितवक्षा समपाढनारसिङ्घविग्रहोर्जिताद्भुति२१ शक्तिः समुद्धतविपक्षभूभृन्निखिलगोमण्डलारत्यः पुरुषोत्तमः पणतप्रभूतपार्थिवक रीटमाणिक्यमसृणितचरणनखमयूकजिताशेषदि२२ ग्वधूमुखः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमश्वरश्रीवप्पपादानु ध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वर श्रीशिलादित्यदे२३ वः सर्वानेव समाज्ञापयत्यस्तु वः संविदितं यथा मया मात्रापित्रोरात्मनश्च पुण्य यशोविवृद्धय ऐहिकामुष्मिकफलावाप्यर्थ डहकवास्तव्यतचातुर्विद्यसा२४ मान्यपाराशरसगोत्रायाथर्वणसब्रह्मचारिब्राह्मणसंभुल्लाय ब्राह्मणडाटल्लपुत्राय बलि चरुकवैश्वदेवामहोत्रक्रतुक्रियात्युत्सर्पिणार्थ २५ सूर्यापुरविसये वप्पोइकानदीताहे वहुअवटकप्रामः सोदृङ्गः सपरिकरः सोत्पब मानविष्टिकाः सभूतपातः सप्रत्युन्दय:५. ११वांया गुरु; शैल; पयो; प्रालय; ५. १४ वांया चक्रवाल:, राजलक्ष्मीमचलव; केतन इव ५७ भाभी vी पामां आवी. ५.१५ भी वशमाभा बावपादा ; सुतः ५७ मे लिये। भशाहीधा छे. पायापारमैश्वर्य. १. १६वांया निस्त्रिश; प्राकारपरि; जगन्मण्डल. ५. १७ बांया स्फालम; परममाहेश्वरः, परमभ3; परमे. ५:१८ वाय। देवः पं. १९ वाय। परममाहेश्वरः, परमेश्वरः; सं.२० वाया प्रशमिताशेष; बलदपों; मंगल; वक्षाः समुपोढनारसिंहविग्रहोजिताद्भुत. पं. २१ वांस लारक्षः प्रणत; किरीट; मयुखो. पं. २२ वा। महाद्वाजाधिराज परमेश्वर पं. २३ वांया वात्यर्थ. पं. २४ पाया मिहोत्र; सर्पणार्थ. पं. २५ सर्या संशया ; वप्पोइका, ५७ मे अक्षय बच्चो डाय; ताहे हाय तटे मगर कठि मारे १५२५. वांया विधिक समूतवातप्रत्यायः Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy