SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ६ छानां ताम्रपत्रो २८७ २६ सदशाकरराधः सभोगभोगः सघान्यहिरण्याणयः सर्वराजकीयानामहस्तप्रक्षेपणीयः भूमिच्छिददेवब्रह्मदायव - २७ भूमिप्रदन्यायेनाचन्द्रार्कार्णवसरित्क्षितिपर्वतसमकालीन पुत्रिकापौत्रान्वयभोग्य. मुदकातिसर्गेणब्रहदायत्वेन २८ प्रतिपादितः यतोस्योचितया ब्रह्मदायस्थित्या भुंजतः कृषतः कर्षयतोरापरिमिशतो वा न कैश्चिद्याषाघ वर्चत२९ व्यमागामिभद्रनृपतिभिरे स्मिस्मद्वंशजरन्यानित्यान्यश्वर्य्यानस्थिरमानुष्यक सामान्य च भूमिदायफ. ३० लमवगच्छद्भिरयमस्मदायानुमन्तव्यः परिपालयितव्यश्च ॥ उक्तं च बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः यस्यय३१ स्य यदा भूमिस्तस्य तस्य तदा फल ॥ यानीह दारिद्रभयानरेन्द्रर्धनानि धर्मायत नीकृतानि निमाल्य३२ वान्तप्रतिमानि तानि को नाम साधुः पुनमाददीत॥षष्टिवर्षसिहस्राणं स्वर्गे तिष्ठ३३ ति भूमिदः आच्छोचा चानुमंता च तान्येव नरके वसेदिति ॥ दूतकोत्र गाअशाति श्रीजज्जुः ३४ लिखितंमिपं लम्पथतरुरन सश्यगुप्तनेति ॥ संवत् ४४१ सप्तप्त कार्तिक श्र स्वहस्तो मम ५.२६ पाये। सदशापराधः; रण्यादेयः, भूमिच्छिद्रन्यायेन. ५. २७ गत vilsना अंतन ? । तनी माता सीमाया थाय छे. पांया समकालीन; ब्रह्म. ५.२८ वय वा प्रतिदिशतो द्वयासेधे वर्तित. ५. २९ वाया रस्मद्वंशजैर; न्यैश्वर्योण्य; मानुष्यकं. ५.३० पाय दायो. पं.३१वांया निर्मापं. ३२ वांया पुनरा; सहस्राणि. ५.३३ ४६०५ गनपति. ५. ३४ पांये। तमिदं......"सूनुना शशिगुप्तेनेति. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy