Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
शीलादित्य ६ छानां ताम्रपत्रो
२८७ २६ सदशाकरराधः सभोगभोगः सघान्यहिरण्याणयः सर्वराजकीयानामहस्तप्रक्षेपणीयः
भूमिच्छिददेवब्रह्मदायव - २७ भूमिप्रदन्यायेनाचन्द्रार्कार्णवसरित्क्षितिपर्वतसमकालीन पुत्रिकापौत्रान्वयभोग्य.
मुदकातिसर्गेणब्रहदायत्वेन २८ प्रतिपादितः यतोस्योचितया ब्रह्मदायस्थित्या भुंजतः कृषतः कर्षयतोरापरिमिशतो
वा न कैश्चिद्याषाघ वर्चत२९ व्यमागामिभद्रनृपतिभिरे स्मिस्मद्वंशजरन्यानित्यान्यश्वर्य्यानस्थिरमानुष्यक सामान्य
च भूमिदायफ. ३० लमवगच्छद्भिरयमस्मदायानुमन्तव्यः परिपालयितव्यश्च ॥ उक्तं च बहुभिर्वसुधा
भुक्ता राजभिः सगरादिभिः यस्यय३१ स्य यदा भूमिस्तस्य तस्य तदा फल ॥ यानीह दारिद्रभयानरेन्द्रर्धनानि धर्मायत
नीकृतानि निमाल्य३२ वान्तप्रतिमानि तानि को नाम साधुः पुनमाददीत॥षष्टिवर्षसिहस्राणं स्वर्गे तिष्ठ३३ ति भूमिदः आच्छोचा चानुमंता च तान्येव नरके वसेदिति ॥ दूतकोत्र गाअशाति
श्रीजज्जुः ३४ लिखितंमिपं लम्पथतरुरन सश्यगुप्तनेति ॥ संवत् ४४१ सप्तप्त कार्तिक श्र
स्वहस्तो मम
५.२६ पाये। सदशापराधः; रण्यादेयः, भूमिच्छिद्रन्यायेन. ५. २७ गत vilsना अंतन ? । तनी माता सीमाया थाय छे. पांया समकालीन; ब्रह्म. ५.२८ वय वा प्रतिदिशतो द्वयासेधे वर्तित. ५. २९ वाया रस्मद्वंशजैर; न्यैश्वर्योण्य; मानुष्यकं. ५.३० पाय दायो. पं.३१वांया निर्मापं. ३२ वांया पुनरा; सहस्राणि. ५.३३ ४६०५ गनपति. ५. ३४ पांये। तमिदं......"सूनुना शशिगुप्तेनेति.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394