________________
२६४
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
पहेलुं पतरूं १ ॐ स्वस्ति जयस्कन्धावारात्श्रीखेटकवासकात् प्रसभप्रणतामित्राणां मैत्रकाणा
मतुलबलसम्पन्नमण्डलाभोगसन्सैक्तग्रहारशतलब्धप्रता२ पात्प्रतापोपनतदानमानानवोपार्जितानुराग[ । ]दनुरक्तमौलभृतश्रेणिवलावाप्तराज्य
श्रियः परममाहेश्वरः श्रीभट्टार्कादव्यवच्छिन्नराजवा३ मातापितृचरणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृतिखड्गद्विसीयबा
हुरेव समदपरगजघट्टॉस्फोटनप्रकाशितसत्वनिकषः तत्प्रभावप्रणताराति ४ चूडारलप्रभासंसक्तपादनखरश्मिसंहति[ : ]सकलस्मृतिप्रणीतमार्गसम्यक्परि
पालनप्रजाहृदयरञ्जनान्वर्थराजशब्दो रूपकान्तिस्थैर्यगाम्भीर्यबुद्धिः सम्पद्भिः स्म. ५ रशशाङ्काराजोदधिर्तृदशगुरुधनेशानतिशयानः शरणागताभयप्रदानपरतया तृण
वदपास्ताशेषखकार्यफल: प्रार्थनाधिकार्थप्रदानानन्दितविद्वत्सुहृत्प्रण६ यिहृदः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः श्रीगुहसेनस्त
स्यसुतः स्तत्पादनखमयूखसन्तानविसृतजाहवीजलौघप्रक्षालिताशेष७ कल्मषः प्रणयिशतसहस्रोपजीव्यमानसम्पद्रूपलोभादिवाश्रितः सरभसमाभिगामिकै.
गर्गुणैसहजशक्तिशिक्षाविशेषः विस्मापिताखिलधनुर्धरप्रथमनर८ पतिः समतिसृष्टानामनुपालयिता धर्मदायानामपाका प्रजोपघातकारिणामुप__प्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवासस्य संहतारातिपक्षमुक्षिप्तलक्ष्मीपरि ९ भोगदक्षविक्रमो विक्रमोपसम्प्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसेनस्तस्य
सुतस्तत्पादानुध्यातसकलजगदानन्दनात्यद्भुतगुणसमुदयस्थगितसम१० प्रदिग्मण्डलः समरशतविजयशोभासनाथमडण्लाप्रद्युतिौसुरांसपीठो व्यूढगुरुमनो
रथमहाभारः सर्वविद्यापरापरः विभागाधिगमविमलमतिरपि ११ सर्वतः सुभाषितलवेनापि सुखोपपादनीयपरितोषः समग्रलोकागाधगाम्भीर्यहृद
योपिसुचरितातिशयितसुव्यक्तपरमकृल्याणस्वभावो निखिलकृतयुग १२ नृपतिपथविशोधनाधिगतोदप्रकीर्तिधर्मानुपरोघोज्वलतरीकृतार्थसुखसम्पदुपसेवा
निरूढधादित्यापरमैनामा परममाहेश्वर श्रीशीलादित्य१३ स्तस्यै सुतस्तत्पादानुध्यातः स्वयमुपेन्द्रगुरुणेव गुरुणात्यादरवता समभिलषणीया
मपिराजलक्ष्मी स्कन्धासक्तां परमभद्रइव धुर्य्यस्तदाज्ञासम्पादनैकरसतयेवोद्व
----.
-....
१ णा २ संसक्त ३ र ४ वंशा ५ टा । द्धि ७ दि ८त्रित १४ समुत्क्षिप्त १५ र्भा १६ र १० सच्चरितातिशयित सुचरितातिशयित १८ २० र २१ भी पतराया आधारे तस्यानुजः । श्य .
१० गैः ११ ष १२ ति १३ ना भां पुन३ति छ. १५ परनामा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com