________________
शीलादित्य ५ मानां ताम्रपत्रो
२६५ १४ हनखेदसुखरतिभ्यामनायासिसत्त्वसम्पत्तिःप्रभावसम्पद्वशीकृतनृपतिशतशिरोरत्न
छायोपगूढपादपीठोपि परावज्ञाभिमानरस[ । नालिङ्गितमनोवृत्तिः १५ प्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिः रनासादितप्रतिकृयोपायः ।
कृतनिखिलभुवनामोदविमलगुणसंहतिः प्रसभविघटित१६ सकलकलिविलसितगतिर्नीचजनाधिरोहिभिरशेषैर्दोषैरनामृष्टात्युन्नतहृदयप्रख्यातपौ
रुषास्त्रकौशलातिशयः गुणतिथविपक्षक्षितिपोतिलक्ष्मीस्वय१७ वाहप्रकाशितप्रवीरपुरुषप्रथमनरपतिः प्रथमसङ्ख्याधिगमः परममाहेश्वरः श्रीखर
ग्रहस्तस्य सुतस्तत्पादानुध्यातः सर्वविद्याधिगमः विहितनिखिल१८ विद्वजनमनः परितोषातिशयः सत्वसम्पदात्यागौदार्येण च विगनुिसन्धानस.
माहितारातिपक्षमनोरथरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्रकलालोकचरितगहरवि. १९ भागोपि परमभद्रप्रकृतिरकृतृमप्रश्रयोपि विनयशोभाविभूषणः शमरशतजयपताकाह
रणप्रत्यलोदग्रबाहुदण्डविध्वन्सितनिखिलप्रतिपक्षदर्पोदयः स्वधनुः २० प्रभावपरिभूतास्त्रकौशलाभिमानसकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः
श्रीधरसेनस्तस्यसुतस्तत्पादानुध्यातः सच्चरितातिशयसकलपूर्व२१ नरपतिरतिदुस्साधनानीमपिप्रसाधयिता विषयाणां मूर्तिमानिव पुरुषकारः परिवृद्धगु___णानुरागनिब्भैरैः चित्तवृत्तिभिर्मनुरिवस्वयमभ्युपपन्नः प्रकृतिभिरधिगतकला[कला]२२ पः कान्तिमान्निर्वृतिहेतुरकलङ्कः कुमुदनाथः प्राज्यप्रतापस्थगितदिगन्तरालप्रवं.
सितध्वांतराशिसँततोदितैसेविताप्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुति२३ थप्रयोजनानुबन्धमागमपरिपूर्णः विदधान[ : ]सन्धिविग्रहसमासनिश्चयनिपुणः
स्थानानुरूपमादेशं ददगुणवृद्धिविधानजनितसंस्कार[ : ]साधूनां राज्यशालातुरीयत २४ न्त्रयोरुभयोरपिनिष्णातः प्रकृष्टविक्रमोपि करुणामृदुहृदयः श्रुतवानप्यगवितः
कान्तोपि प्रशमी स्थिरसौहार्दोपि निरसितादोषवतामुदयसमुपजनित. २५ जनानुरागपरिबृंहितभुवनसमर्थितप्रथितबालादित्यद्वितीयनामा परममाहेश्वरः श्रीध्रुव
सेनस्तस्य सुतैः स्तत्पादकमलप्रणामधरणिकषण२६ किणलाञ्छनललाटचन्द्रशकलः शिशुभावएव श्रवणनिहितमौक्तिकालङ्कारविभ्रम
[। मलश्रुतिविशेष[ : ]प्रदानसलिलक्षालिताग्रहस्तारविन्द[ : ]कन्या२७ याइव मृदुकरग्रहणादमन्दीकृतानन्दविधिर्वसुन्धरायाः कार्मुके धनुर्देइव सम्भा
विताशेषलक्ष्यकलाप[ : प्रणतसमस्तसामन्त२८ मण्डलोतमाङ्गधृतचूडारत्नायमानशासनः परममाहेश्वरः परमभट्टारकमाहाराजाषि.
___ राजपरमेश्वरः चक्रवर्ती श्रीधरसेनः । १ न् २ भि. ३ क्रि. ४ग ५ ६ ति ७ म ८enis नपत्र। अधिगतानुसन्धान वाय, ९ त्रि १० स ११ हाय यो.(?) १२ विध्वंसित १३ अन्य ताम्रपत्रात आधारे तस्यानुज डावु नय. ४ शयित वधारे सायन छ. १५ ना १६ र १७ प्रध्वंसित १८ शिः १९ तः २० पूर्ण २१ त २२ त.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com