Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 331
________________ शीलादित्य ५ मानां ताम्रपत्रो २६५ १४ हनखेदसुखरतिभ्यामनायासिसत्त्वसम्पत्तिःप्रभावसम्पद्वशीकृतनृपतिशतशिरोरत्न छायोपगूढपादपीठोपि परावज्ञाभिमानरस[ । नालिङ्गितमनोवृत्तिः १५ प्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिः रनासादितप्रतिकृयोपायः । कृतनिखिलभुवनामोदविमलगुणसंहतिः प्रसभविघटित१६ सकलकलिविलसितगतिर्नीचजनाधिरोहिभिरशेषैर्दोषैरनामृष्टात्युन्नतहृदयप्रख्यातपौ रुषास्त्रकौशलातिशयः गुणतिथविपक्षक्षितिपोतिलक्ष्मीस्वय१७ वाहप्रकाशितप्रवीरपुरुषप्रथमनरपतिः प्रथमसङ्ख्याधिगमः परममाहेश्वरः श्रीखर ग्रहस्तस्य सुतस्तत्पादानुध्यातः सर्वविद्याधिगमः विहितनिखिल१८ विद्वजनमनः परितोषातिशयः सत्वसम्पदात्यागौदार्येण च विगनुिसन्धानस. माहितारातिपक्षमनोरथरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्रकलालोकचरितगहरवि. १९ भागोपि परमभद्रप्रकृतिरकृतृमप्रश्रयोपि विनयशोभाविभूषणः शमरशतजयपताकाह रणप्रत्यलोदग्रबाहुदण्डविध्वन्सितनिखिलप्रतिपक्षदर्पोदयः स्वधनुः २० प्रभावपरिभूतास्त्रकौशलाभिमानसकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्रीधरसेनस्तस्यसुतस्तत्पादानुध्यातः सच्चरितातिशयसकलपूर्व२१ नरपतिरतिदुस्साधनानीमपिप्रसाधयिता विषयाणां मूर्तिमानिव पुरुषकारः परिवृद्धगु___णानुरागनिब्भैरैः चित्तवृत्तिभिर्मनुरिवस्वयमभ्युपपन्नः प्रकृतिभिरधिगतकला[कला]२२ पः कान्तिमान्निर्वृतिहेतुरकलङ्कः कुमुदनाथः प्राज्यप्रतापस्थगितदिगन्तरालप्रवं. सितध्वांतराशिसँततोदितैसेविताप्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुति२३ थप्रयोजनानुबन्धमागमपरिपूर्णः विदधान[ : ]सन्धिविग्रहसमासनिश्चयनिपुणः स्थानानुरूपमादेशं ददगुणवृद्धिविधानजनितसंस्कार[ : ]साधूनां राज्यशालातुरीयत २४ न्त्रयोरुभयोरपिनिष्णातः प्रकृष्टविक्रमोपि करुणामृदुहृदयः श्रुतवानप्यगवितः कान्तोपि प्रशमी स्थिरसौहार्दोपि निरसितादोषवतामुदयसमुपजनित. २५ जनानुरागपरिबृंहितभुवनसमर्थितप्रथितबालादित्यद्वितीयनामा परममाहेश्वरः श्रीध्रुव सेनस्तस्य सुतैः स्तत्पादकमलप्रणामधरणिकषण२६ किणलाञ्छनललाटचन्द्रशकलः शिशुभावएव श्रवणनिहितमौक्तिकालङ्कारविभ्रम [। मलश्रुतिविशेष[ : ]प्रदानसलिलक्षालिताग्रहस्तारविन्द[ : ]कन्या२७ याइव मृदुकरग्रहणादमन्दीकृतानन्दविधिर्वसुन्धरायाः कार्मुके धनुर्देइव सम्भा विताशेषलक्ष्यकलाप[ : प्रणतसमस्तसामन्त२८ मण्डलोतमाङ्गधृतचूडारत्नायमानशासनः परममाहेश्वरः परमभट्टारकमाहाराजाषि. ___ राजपरमेश्वरः चक्रवर्ती श्रीधरसेनः । १ न् २ भि. ३ क्रि. ४ग ५ ६ ति ७ म ८enis नपत्र। अधिगतानुसन्धान वाय, ९ त्रि १० स ११ हाय यो.(?) १२ विध्वंसित १३ अन्य ताम्रपत्रात आधारे तस्यानुज डावु नय. ४ शयित वधारे सायन छ. १५ ना १६ र १७ प्रध्वंसित १८ शिः १९ तः २० पूर्ण २१ त २२ त. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394