Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 344
________________ गुजरातना ऐतिहासिक लेख बीजुं पतरूं १ तत्पितामहप्रातृश्रीशीलादित्यस्यशापारिवाग्रजन्मनो भाक्तिबन्धुरावयवक ल्पितप्रणतेरतिषवलयादूरंतत्पादारविन्दप्रवृत्तया चरण२ नखमणिरुचामन्दाकिन्येव नित्यममलितोत्तमाङ्गदेशस्यागस्त्यस्येव राजर्षेदाक्षिण्य मातन्वानस्य प्रबलधवलिन्ना यशशां वलयेन मण्डि३ तककुभा नभसियामिनीपतेर्विरचिताशेष [ 1 ] खण्डपरिवेषमण्डलस्य पयोदश्या मशिखरचूचुकरुन्नि[ र ]सह्यविन्ध्यस्तनयुगायाःक्षितेः ४ पत्युः श्रीडेरभटस्याङ्गजः क्षितिपसंहतेरनुरागिण्याः शुचियशोशुकभृतः स्वयंवर मालामिव राज्यश्रियमर्पयन्त्याः कृतपरिग्रहः शेर्यमप्रतिहतव्यापारमान५ मितप्रचण्डरिपुमण्डलमण्डलाप्रमिवावलम्बमानः शरदिप्रसभमाकृष्टशिलीमुखबाणा सनापादितपोधनां परभुवांविधिवदाचरितकरग्रहणः पूर्वमेव विविधव६ ोज्ज्वलेन श्रुतातिशयेनोद्भासितश्रवणयुगल. पुनःपुनरुक्तेनेव रत्नालङ्कारेणालङ्कृत श्रोत्रः परिस्फुरत्कट[ क ]विकटकीटपक्षरत्नवलयजलधिवेलातटायमानभुजपरिष्व७ कविश्वंभरः परममाहेश्वरः श्रीध्रुवसेनस्तस्याग्रजोपर[ महीपतिस्पर्शदोषनाशन घियेवलक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लिष्टाङ्गयष्टिरतिरुचिरतरचरितगरिम८ परिकलितसकलनरपति[ : ] प्रसर्पत्पटीय[ : ]प्रतापप्लोषिताशेषशत्रुवंशः प्रणयि पक्षमुक्षिप्तलक्ष्मीकः प्रेरितगदोक्षिप्तसुदर्शनचक्रः परिहृतबालक्रीडोनाघःकृत ९ द्विजातिरेकविक्रमाप्रसाधितधरित्रीतलोनाङ्गीकृतजलशय्योपूर्वपुरुषोत्तमस्साक्षाद्धर्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वैरण्यूर्वपतिभिः तृष्णालवलु१० धैर्यान्यपहृतानि देवब्रह्मदेयानि तेषामप्यतिसरलमनः प्रसरमुत्सङ्कलनानुमोदनाभ्यां परिमुदिततृभुवनाभिनन्दितोछितोत्कृष्टधवलधर्मध्वजःप्रकाशितनिज११ वंशोदेवद्विजगुरुं 'प्रेतिपूज्य यथार्हमनवरतप्रवर्तितमहोद्रङ्गादिदानन्यवसा[ या नुप जातसम्तोषोपाचोदारकीर्तिपतिपरम्परादन्तुरितनिखिलदिक्चक्रवाल: १२ स्पष्टमेवयथार्थ धर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीखरग्रहस्तस्याग्रजन्मनः कुमुदषण्डश्रीविकासिन्या कलावतश्चन्द्रिकयेव कीर्त्या धवलितसकलदिभण्डलः १३ खण्डितागुरुविलेपनपिण्डश्यामलविन्ध्यशैलविपुलपयोधरायाःक्षितेः पत्युः श्रीशीला दित्यस्यसूनुर्नवप्रालेयकिरणइव प्रतिदिनसंवर्द्धमानकलाचक्रवाल: के. १४ सरीन्द्रशिशुरिव राजलक्ष्मीमचलवनस्थलीमिवालङ्कुर्वाणः शिखण्डिकेतनइव चूडा मण्डणः प्रचण्डशक्तिप्रभावश्च शरदागमइव प्रतापवानुल्लसत्पद्मः संयुगेवि१५ दलयन्नम्भोघरांनिव परगजानुदयतपनबालातपइव सङ्ग्रामेषु मुष्णंनभिमुखाना ___ मायंषि द्विषतां परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरः १ वाङ्ग २ सां ३ शौर्य ४ लं ६ प्रसा ६ वंशः ७ समुत्क्षि । म ९ उर्वी १० त्रि ११न्छुि १२ रून्प्र १३ लस्य १५ र (A)' पतमा भने आमा महशत छे. १४ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394