________________
शीलादित्य ५ मानां ताम्रपत्रो
१५ दपीठोपिपरावज्ञाभिमानरस [ 1 ]नालिङ्गितमनोवृत्तिः प्रणितमेकां परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिकृयोपायः कृतनिखिलभुवना
१६ मोदविमल गुण संहतिः प्रसभविघटित सकलकलिविलसितगतिनचजनाविरोहिभिरशेषैर्दोषैरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषास्त्र कौशल -
१७ तिशयः गुणतिथविपक्ष क्षितिपतिलक्ष्मीस्वयङ्ग्राह प्राकाशितप्रवीरपुरुषः प्रथमनरपतिः प्रथमसङ्ख्याधिगमः परममाहेश्वरः श्रीखरग्रहः तस्य
४
१८ सुतस्तत्पादानुध्यातः सर्वविद्याधिगमेः विहितनिखिलविद्वज्जनमनः परितोषातिशयः सत्वसम्पदात्यागौदार्येण च विगतानुसन्धानसमाहिताराति
१९ पक्षैः मनोरथरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्रकला लोकचरित गव्हरः विभागोपि परममद्रप्रकृतिरकृत्रिमप्रश्रयोपिविनयशोभावि
२० भूषणः
समरशतजयपताकाहरणप्रत्यलोदग्रबाहुदण्डविन्सित प्रतिपक्षदपदयः
स्वधनुःप्रभावपरिभूतास्त्रकौशलाभिमान
२१ सकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्री ध्रुवसेनस्तस्यानुजस्तत्पादानुध्यातः सर्वविद्याधिगम्[[ ]तिशयितसकलपूर्वनरपैंति
२२ रतिदुस्साधनानामपि साधयिता विषयाणां मूर्तिमानिव पुरुस्कारः परिवृद्धगुणानुरागनिर्भरः” चित्तवृत्तिभिर्मनुरिव स्वयमभ्युप
२३ पन्नः प्रकृतिभिरघिगतकला कलापः कान्तिमान्निर्वृत्तिः ' हेतुरकलङ्कः कुमुदनाथः प्राज्यप्रतापस्थगित दिगन्तरालप्रध्वंसितध्वान्तराशिः सततोदित [ : ] सविता२४ प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्रयोजनानुबन्धमागमपरिपूर्ण विदघान [ : ] संधिविग्रहसमासनिश्चयनिपुणः स्थानानुरूपमा
२५ देशं ददद्गुणवृद्धि : " विधानजनितसंस्कार [ : ] साधूनांराज्यशालातुरीयतन्त्रको रुभयोरपि निष्णात [ : ] प्रकृष्टविक्रमपि करुणामृदुहृदयः
२६ श्रुतवानप्यगर्व्वितः कान्तोपिप्रशमी सिरेसौहाद्दपिनिर सितादोषवता मुदयसमुपजनितजनानुरागपरिव्रिहितैर्भुव
२७ नसमर्थितप्रथितबालादित्य द्वितीयनामः परममाहेश्वरः श्रीध्रुवसेनस्तस्यसुतस्तत्पादकमलप्रणामघरणिकषणजनि
२८ तैकिणलान्छनललाटचन्द्रशकलः शिशुभाव एव श्रवणनिहितमौक्तिकालङ्कारैः विश्र - मामलश्रुतिविशेषः प्रदानसलिलक्षा
२९ लिताग्रहस्तारविन्द [ : ] कन्याया इव मृदुकरग्रहणाद्रमन्दीकृतानन्दः कार्मुके मुर्वेद इव सम्भाविताशेषलक्ष्यकलापः
३० प्रणतसमस्तसामन्तमन्डलोत्तमांग : धृतचूडारत्नायमानशासनः परममाहेश्वरः पर[ म ]भट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधरसेनः
१ क्रि २ ग ३ ष ४ ति ५ म ६ रातिपक्ष ७ र ८ सि ९ श्रीधरसेन १० ष ११ र १२ ति १३ द्धि १४ स्थि १५ बृंहि १६ मा १७र १८ दविधिर्वसुंधरायाः १९ २० र्ती
(D) मांडितां हु छे.
(E)
( Fमने है ) यदि समय 'मे' पतराना करता हु छे.
२७७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
४.
www.umaragyanbhandar.com