Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 343
________________ शीलादित्य ५ मानां ताम्रपत्रो १५ दपीठोपिपरावज्ञाभिमानरस [ 1 ]नालिङ्गितमनोवृत्तिः प्रणितमेकां परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिकृयोपायः कृतनिखिलभुवना १६ मोदविमल गुण संहतिः प्रसभविघटित सकलकलिविलसितगतिनचजनाविरोहिभिरशेषैर्दोषैरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषास्त्र कौशल - १७ तिशयः गुणतिथविपक्ष क्षितिपतिलक्ष्मीस्वयङ्ग्राह प्राकाशितप्रवीरपुरुषः प्रथमनरपतिः प्रथमसङ्ख्याधिगमः परममाहेश्वरः श्रीखरग्रहः तस्य ४ १८ सुतस्तत्पादानुध्यातः सर्वविद्याधिगमेः विहितनिखिलविद्वज्जनमनः परितोषातिशयः सत्वसम्पदात्यागौदार्येण च विगतानुसन्धानसमाहिताराति १९ पक्षैः मनोरथरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्रकला लोकचरित गव्हरः विभागोपि परममद्रप्रकृतिरकृत्रिमप्रश्रयोपिविनयशोभावि २० भूषणः समरशतजयपताकाहरणप्रत्यलोदग्रबाहुदण्डविन्सित प्रतिपक्षदपदयः स्वधनुःप्रभावपरिभूतास्त्रकौशलाभिमान २१ सकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्री ध्रुवसेनस्तस्यानुजस्तत्पादानुध्यातः सर्वविद्याधिगम्[[ ]तिशयितसकलपूर्वनरपैंति २२ रतिदुस्साधनानामपि साधयिता विषयाणां मूर्तिमानिव पुरुस्कारः परिवृद्धगुणानुरागनिर्भरः” चित्तवृत्तिभिर्मनुरिव स्वयमभ्युप २३ पन्नः प्रकृतिभिरघिगतकला कलापः कान्तिमान्निर्वृत्तिः ' हेतुरकलङ्कः कुमुदनाथः प्राज्यप्रतापस्थगित दिगन्तरालप्रध्वंसितध्वान्तराशिः सततोदित [ : ] सविता२४ प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्रयोजनानुबन्धमागमपरिपूर्ण विदघान [ : ] संधिविग्रहसमासनिश्चयनिपुणः स्थानानुरूपमा २५ देशं ददद्गुणवृद्धि : " विधानजनितसंस्कार [ : ] साधूनांराज्यशालातुरीयतन्त्रको रुभयोरपि निष्णात [ : ] प्रकृष्टविक्रमपि करुणामृदुहृदयः २६ श्रुतवानप्यगर्व्वितः कान्तोपिप्रशमी सिरेसौहाद्दपिनिर सितादोषवता मुदयसमुपजनितजनानुरागपरिव्रिहितैर्भुव २७ नसमर्थितप्रथितबालादित्य द्वितीयनामः परममाहेश्वरः श्रीध्रुवसेनस्तस्यसुतस्तत्पादकमलप्रणामघरणिकषणजनि २८ तैकिणलान्छनललाटचन्द्रशकलः शिशुभाव एव श्रवणनिहितमौक्तिकालङ्कारैः विश्र - मामलश्रुतिविशेषः प्रदानसलिलक्षा २९ लिताग्रहस्तारविन्द [ : ] कन्याया इव मृदुकरग्रहणाद्रमन्दीकृतानन्दः कार्मुके मुर्वेद इव सम्भाविताशेषलक्ष्यकलापः ३० प्रणतसमस्तसामन्तमन्डलोत्तमांग : धृतचूडारत्नायमानशासनः परममाहेश्वरः पर[ म ]भट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधरसेनः १ क्रि २ ग ३ ष ४ ति ५ म ६ रातिपक्ष ७ र ८ सि ९ श्रीधरसेन १० ष ११ र १२ ति १३ द्धि १४ स्थि १५ बृंहि १६ मा १७र १८ दविधिर्वसुंधरायाः १९ २० र्ती (D) मांडितां हु छे. (E) ( Fमने है ) यदि समय 'मे' पतराना करता हु छे. २७७ Shree Sudharmaswami Gyanbhandar-Umara, Surat ४. www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394