Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 342
________________ २७६ गुजरातना ऐतिहासिक लेख अक्षरान्तर पहेलुं पतरूं १ ॐ स्वस्ति जयस्कन्धावारात् श्रीखेटकवासकात् प्रसभप्रणतामित्र[1]णां मैत्र___ काणामतुलबलसम्पन्नमण्डलाभोगसंसक्तप्रहारशतलब्धप्रतापात्प्रता २ पापनतदानमानार्जवोपार्जितानुरागादनुरक्तमौलभृतश्रेणिबलावाप्तराज्यश्रियः परम. माहेश्वरैः श्रीभट्टार्कादव्यवच्छिन्नराजवशान्माता३ पितृचरणारविन्द्रप्रणतिप्रविधौताशेषकल्मषःशैशवात्प्रभृतिखाद्वितीयबाहुरेव सम दपरगजघटास्फोटनप्रकाशितसत्वनिकषः तत्प्रभावप्रण ४ तारातिचूडारत्नप्रभासंसक्तपादनखरश्मिसंहतिः सकलस्मृतिप्रणीतमार्गसम्यक्परि. पालनप्रजाहृदयरंजनान्वर्थराजशब्दो रूपकान्तिस्थैर्यगाम्भी५ र्यबुद्धिसंपद्भिः स्मरशशाङ्कादिराजोदधित्रिदशगुरुधनेशानातिशयानःशरणागताभ यप्रदानपरतयातृणवदपास्ताशेषस्वकार्य्यफल: पार्थनाधिका ६ र्थप्रदानानन्दितः विद्वत्सुहृत्प्र[ण ]यिहृदयः पादचारीवसकलभुवनमण्डलाभोग प्रमोदः परममाहेश्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनखमयूखसन्ता७ नविसृतजान्हवीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रोपजीव्यम[ । ]नस म्पद्पलोभादिवाश्रितँसरभसमाभिगामिकैर्गुणै सहजशक्तिशिक्षाविशे. .: ८ ः विस्मापिताखिलधनुर्धरः प्रथमनरपतिसमतिसृष्टानामनुपालयिताधर्मदायानाम पाका प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवा ९ सस्य[ सं हतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमोविक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसेनः तस्यानुजः तत्पादानुध्यातः सकलजगदानन्द१० नात्यद्भुतगुणसमुदायस्थगितसमग्रदिङमण्डल: समरश[ त ]विजयशोभासनाथम ण्डलाग्रद्युतिभासुरांसपीठोव्यूढगुरुमनोरथमहाभारः सर्वविद्याप ११ रापरः विभागादिगर्मः विमलमतिरपि सर्वत[ : सुभाषितलवेनापि सुखोपपाद. नीय : परितोषः समग्रलोकागाधगांभीर्यहृदयोपिसुचरितातिशयः १२ सुव्यक्तपरमकल्याणस्वभावोनिखिलकृतयुगनृपतिपथविशोधनाधिगतोधिगतोदप्रकी तिर्धानुपरोषोज्वलतरीकृतार्थसुखसंपदुपसेवानिरूढधर्मादित्य १३ द्वितीर्यनामापरममाहेश्वरः श्रीशिलादित्यस्तस्यसुतस्तत्पादानुध्यातः स्वयमुपेन्द्र गुरुणेवगुरुणात्यादरवता समभिलषणीयामपिराजलक्ष्मी स्कन्धास १४ तां परमभ[]इव धुर्य्यस्तदाज्ञा[ सं ]पादनैकरस[ त ]येवोद्वहनखेदसुखरवि भ्यामनायासितसत्वसम्पत्तिःप्रभावसम्पद्वशीकृतनृपतिशतशिरोरत्नछायोपगूढपा१र २ वैशा ३ संह ४ रन ५ प्रा६ ततः ८ णेः ९ष १० ना ११ ना १२ तस्यसुतः भीमाय स्पष्ट रीत भूस छ१३२ १४ म१५ य १६गाम्भी १७य १८ धिगतोधिगतो पुनरुतमनारनी भूसन सगेछ. १५स्यानुज (A) भागमा ise' 'मे' या न्यू . (B) ilaमागेise ' था ५3 . (०) is 'मे' पतरामा अनेसामा ३२ छ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394