Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 345
________________ शीलादित्य ५ मानां ताम्रपत्रो १६ श्रीबावपादानुध्यातः परमभट्टारकमहाराजाधिराजपरमेश्वरः श्रीशीलादित्यदेवः [तस्य सुतः ] क्षुभितकलिजल टित पुरुषोत घिकल्लोलाभिभूतिमज्जन्महामहीमण्डलोद्धारधैर्य्यप्रक १७ मतया निखिलजनमनोरथपरिपूरणपरोपरइव चिन्तामणिश्वतुस्सागरावरुद्ध सीमापरिकराञ्चप्रसादनसमये तृणमिव लघीयसीं भुवमभिमन्यमानो परपृ१८ थ्वीनिर्माणव्यवसायासादितपारमैश्वर्य [ : ] कोपाकृष्टनिस्त्रिंशनिपातविदलितारातिकरिकुम्मस्थलोल्लसत्प्रसृतमहाप्रतापनलप्राकारपरिगतजगन्मण्डलः लब्धस्थिति१९ र्विकटनिजदोर्दण्डावलम्बिना सकलभुवनाभोगभाजा मन्थानोस्फालन विधूतदुग्धसिन्धुफेनपिण्डपाण्डुरयशोवितानेन पिहितातपत्र [ : ] परममाहेश्वरः परमभट्टारक २० महाराजाधिराजपरमेश्वरश्रीबप्पपादानुध्यातः परमभट्टारक महाराजाधिराजपरमेवैः श्रीशीलादित्यदेवः तत्पुत्रः प्रतापानुरागप्रणतसमस्तसामन्तचू२१ डामणिमयूखंखचितरञ्जितपादारविन्दः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीबप्पपादानुध्यातः परमभट्टारक महाराजाधिराज २२ परमेश्वरः श्रीशीलादित्यदेवः सर्व्वानेव समाज्ञापयत्यस्तु वः संविदितं यथा मया मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये ऐहिकामुष्मिकफलावा २३ त्यर्थं श्रीवर्द्धमानभुक्तिविनिर्गतलिप्तिखण्डवास्तव्यतच्चातुर्विद्यसामान्यगार्ग्यसगोत्रबवृचसब्रह्मचारिभट्टदामोदर भूतिपुत्रभट्टवासु २४ देवभूतिनाय बलिचरुवैश्वदेवाग्निहोत्रक्रतुक्रियाद्युत्सर्पणार्थं सुराष्ट्रेषु उआसिङ्घसमीपेकाण्डज्जग्रामस्सोद्रङ्गस्सो परिकरस्सोत्पद्य २९ मानविष्टिकस्सभूतपातप्रत्याय [:] सघान्यहिरण्यादेय [ 1 ] सदशापराध [ : ] सर्व राजकीयानामहस्तप्रक्षेपणीय[ : ] पूर्वप्रत्तदेवब्रह्मदाय र हितो २६ भूमिच्छिद्रन्यायेनाचन्द्रार्कार्णवक्षितिसरित्पर्व्वतसमकालिनैः पुत्रपौत्रान्वयभोग्यउ - दका तिसर्गेण धर्मदायोनिसृष्टः यतोस्योचितया धर्मदाय २७ स्थित्या भुंजतः कृषतः कर्षापयत [ : ]प्रदिशतो वा न कैश्विद्वया सेघे वर्तितव्यं आगामिभद्रनृपतिभिरप्यस्मद्वंशजैरन्यैर्वानित्यान्यैश्वर्याण्यस्थिरञ्च २८ मानुष्यं सामान्यञ्चभूमिदानफलमवगच्छद्भिः रयमस्मदायोनुमन्तव्य ( : ) परिपालयितव्यश्चेत्युक्तं [ च] बहुभिर्वसुधामुक्ताराज भिस्सगरादिभिः [ ॥ ] २९ यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलर्म [ १ ] यानीह दारिद्र्यभयान्नरेन्द्रैः धनानि धर्म्मायतनीकृतानि [ ॥ ] निर्माल्यवान्तप्रतिमानि तानि को नाम सा३० धुः पुनराददीत [ ॥ २ ॥ षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः[ ॥ ] आच्छेत्ता चानुमन्ता च तान्येव नरके वसेदिति ३१ दूतकोत्र राजपुत्र श्रीशीलादित्यः लिखितमिदं श्रीबुद्ध भट पुत्रबलाधिकृत श्रीगिलकेनेति संव ४०३ वैशाखशुद्ध १३ स्वहस्तो मम १ ल २ श्वरः ३ भूतये ४ लीनः ५ भुञ्ज ५ द्भि ७द्दा ८ म् ८ न्द्रैर्ध ८३ Shree Sudharmaswami Gyanbhandar-Umara, Surat २७९ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394