________________
शीलादित्य ५ मानां ताम्रपत्रो
१६ श्रीबावपादानुध्यातः परमभट्टारकमहाराजाधिराजपरमेश्वरः श्रीशीलादित्यदेवः [तस्य सुतः ] क्षुभितकलिजल टित पुरुषोत
घिकल्लोलाभिभूतिमज्जन्महामहीमण्डलोद्धारधैर्य्यप्रक
१७ मतया निखिलजनमनोरथपरिपूरणपरोपरइव चिन्तामणिश्वतुस्सागरावरुद्ध सीमापरिकराञ्चप्रसादनसमये तृणमिव लघीयसीं भुवमभिमन्यमानो परपृ१८ थ्वीनिर्माणव्यवसायासादितपारमैश्वर्य [ : ] कोपाकृष्टनिस्त्रिंशनिपातविदलितारातिकरिकुम्मस्थलोल्लसत्प्रसृतमहाप्रतापनलप्राकारपरिगतजगन्मण्डलः लब्धस्थिति१९ र्विकटनिजदोर्दण्डावलम्बिना सकलभुवनाभोगभाजा मन्थानोस्फालन विधूतदुग्धसिन्धुफेनपिण्डपाण्डुरयशोवितानेन पिहितातपत्र [ : ] परममाहेश्वरः परमभट्टारक २० महाराजाधिराजपरमेश्वरश्रीबप्पपादानुध्यातः परमभट्टारक महाराजाधिराजपरमेवैः श्रीशीलादित्यदेवः तत्पुत्रः प्रतापानुरागप्रणतसमस्तसामन्तचू२१ डामणिमयूखंखचितरञ्जितपादारविन्दः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरश्रीबप्पपादानुध्यातः परमभट्टारक महाराजाधिराज
२२ परमेश्वरः श्रीशीलादित्यदेवः सर्व्वानेव समाज्ञापयत्यस्तु वः संविदितं यथा मया मातापित्रोरात्मनश्च पुण्ययशोभिवृद्धये ऐहिकामुष्मिकफलावा
२३ त्यर्थं श्रीवर्द्धमानभुक्तिविनिर्गतलिप्तिखण्डवास्तव्यतच्चातुर्विद्यसामान्यगार्ग्यसगोत्रबवृचसब्रह्मचारिभट्टदामोदर भूतिपुत्रभट्टवासु
२४ देवभूतिनाय बलिचरुवैश्वदेवाग्निहोत्रक्रतुक्रियाद्युत्सर्पणार्थं सुराष्ट्रेषु उआसिङ्घसमीपेकाण्डज्जग्रामस्सोद्रङ्गस्सो परिकरस्सोत्पद्य
२९ मानविष्टिकस्सभूतपातप्रत्याय [:] सघान्यहिरण्यादेय [ 1 ] सदशापराध [ : ] सर्व राजकीयानामहस्तप्रक्षेपणीय[ : ] पूर्वप्रत्तदेवब्रह्मदाय र हितो
२६ भूमिच्छिद्रन्यायेनाचन्द्रार्कार्णवक्षितिसरित्पर्व्वतसमकालिनैः पुत्रपौत्रान्वयभोग्यउ - दका तिसर्गेण धर्मदायोनिसृष्टः यतोस्योचितया धर्मदाय
२७ स्थित्या भुंजतः कृषतः कर्षापयत [ : ]प्रदिशतो वा न कैश्विद्वया सेघे वर्तितव्यं आगामिभद्रनृपतिभिरप्यस्मद्वंशजैरन्यैर्वानित्यान्यैश्वर्याण्यस्थिरञ्च
२८ मानुष्यं सामान्यञ्चभूमिदानफलमवगच्छद्भिः रयमस्मदायोनुमन्तव्य ( : ) परिपालयितव्यश्चेत्युक्तं [ च] बहुभिर्वसुधामुक्ताराज भिस्सगरादिभिः [ ॥ ]
२९ यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलर्म [ १ ] यानीह दारिद्र्यभयान्नरेन्द्रैः धनानि धर्म्मायतनीकृतानि [ ॥ ] निर्माल्यवान्तप्रतिमानि तानि को नाम सा३० धुः पुनराददीत [ ॥ २ ॥ षष्टिं वर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः[ ॥ ] आच्छेत्ता चानुमन्ता च तान्येव नरके वसेदिति
३१ दूतकोत्र राजपुत्र श्रीशीलादित्यः लिखितमिदं श्रीबुद्ध भट पुत्रबलाधिकृत श्रीगिलकेनेति संव ४०३ वैशाखशुद्ध १३ स्वहस्तो मम
१ ल २ श्वरः ३ भूतये ४ लीनः ५ भुञ्ज ५ द्भि ७द्दा ८ म् ८ न्द्रैर्ध
८३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२७९
www.umaragyanbhandar.com