SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख बीजुं पतरूं १ तत्पितामहप्रातृश्रीशीलादित्यस्यशापारिवाग्रजन्मनो भाक्तिबन्धुरावयवक ल्पितप्रणतेरतिषवलयादूरंतत्पादारविन्दप्रवृत्तया चरण२ नखमणिरुचामन्दाकिन्येव नित्यममलितोत्तमाङ्गदेशस्यागस्त्यस्येव राजर्षेदाक्षिण्य मातन्वानस्य प्रबलधवलिन्ना यशशां वलयेन मण्डि३ तककुभा नभसियामिनीपतेर्विरचिताशेष [ 1 ] खण्डपरिवेषमण्डलस्य पयोदश्या मशिखरचूचुकरुन्नि[ र ]सह्यविन्ध्यस्तनयुगायाःक्षितेः ४ पत्युः श्रीडेरभटस्याङ्गजः क्षितिपसंहतेरनुरागिण्याः शुचियशोशुकभृतः स्वयंवर मालामिव राज्यश्रियमर्पयन्त्याः कृतपरिग्रहः शेर्यमप्रतिहतव्यापारमान५ मितप्रचण्डरिपुमण्डलमण्डलाप्रमिवावलम्बमानः शरदिप्रसभमाकृष्टशिलीमुखबाणा सनापादितपोधनां परभुवांविधिवदाचरितकरग्रहणः पूर्वमेव विविधव६ ोज्ज्वलेन श्रुतातिशयेनोद्भासितश्रवणयुगल. पुनःपुनरुक्तेनेव रत्नालङ्कारेणालङ्कृत श्रोत्रः परिस्फुरत्कट[ क ]विकटकीटपक्षरत्नवलयजलधिवेलातटायमानभुजपरिष्व७ कविश्वंभरः परममाहेश्वरः श्रीध्रुवसेनस्तस्याग्रजोपर[ महीपतिस्पर्शदोषनाशन घियेवलक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लिष्टाङ्गयष्टिरतिरुचिरतरचरितगरिम८ परिकलितसकलनरपति[ : ] प्रसर्पत्पटीय[ : ]प्रतापप्लोषिताशेषशत्रुवंशः प्रणयि पक्षमुक्षिप्तलक्ष्मीकः प्रेरितगदोक्षिप्तसुदर्शनचक्रः परिहृतबालक्रीडोनाघःकृत ९ द्विजातिरेकविक्रमाप्रसाधितधरित्रीतलोनाङ्गीकृतजलशय्योपूर्वपुरुषोत्तमस्साक्षाद्धर्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वैरण्यूर्वपतिभिः तृष्णालवलु१० धैर्यान्यपहृतानि देवब्रह्मदेयानि तेषामप्यतिसरलमनः प्रसरमुत्सङ्कलनानुमोदनाभ्यां परिमुदिततृभुवनाभिनन्दितोछितोत्कृष्टधवलधर्मध्वजःप्रकाशितनिज११ वंशोदेवद्विजगुरुं 'प्रेतिपूज्य यथार्हमनवरतप्रवर्तितमहोद्रङ्गादिदानन्यवसा[ या नुप जातसम्तोषोपाचोदारकीर्तिपतिपरम्परादन्तुरितनिखिलदिक्चक्रवाल: १२ स्पष्टमेवयथार्थ धर्मादित्यद्वितीयनामा परममाहेश्वरः श्रीखरग्रहस्तस्याग्रजन्मनः कुमुदषण्डश्रीविकासिन्या कलावतश्चन्द्रिकयेव कीर्त्या धवलितसकलदिभण्डलः १३ खण्डितागुरुविलेपनपिण्डश्यामलविन्ध्यशैलविपुलपयोधरायाःक्षितेः पत्युः श्रीशीला दित्यस्यसूनुर्नवप्रालेयकिरणइव प्रतिदिनसंवर्द्धमानकलाचक्रवाल: के. १४ सरीन्द्रशिशुरिव राजलक्ष्मीमचलवनस्थलीमिवालङ्कुर्वाणः शिखण्डिकेतनइव चूडा मण्डणः प्रचण्डशक्तिप्रभावश्च शरदागमइव प्रतापवानुल्लसत्पद्मः संयुगेवि१५ दलयन्नम्भोघरांनिव परगजानुदयतपनबालातपइव सङ्ग्रामेषु मुष्णंनभिमुखाना ___ मायंषि द्विषतां परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरः १ वाङ्ग २ सां ३ शौर्य ४ लं ६ प्रसा ६ वंशः ७ समुत्क्षि । म ९ उर्वी १० त्रि ११न्छुि १२ रून्प्र १३ लस्य १५ र (A)' पतमा भने आमा महशत छे. १४ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy