SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ५ मानां ताम्रपत्रो १५ दपीठोपिपरावज्ञाभिमानरस [ 1 ]नालिङ्गितमनोवृत्तिः प्रणितमेकां परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरातिभिरनासादितप्रतिकृयोपायः कृतनिखिलभुवना १६ मोदविमल गुण संहतिः प्रसभविघटित सकलकलिविलसितगतिनचजनाविरोहिभिरशेषैर्दोषैरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषास्त्र कौशल - १७ तिशयः गुणतिथविपक्ष क्षितिपतिलक्ष्मीस्वयङ्ग्राह प्राकाशितप्रवीरपुरुषः प्रथमनरपतिः प्रथमसङ्ख्याधिगमः परममाहेश्वरः श्रीखरग्रहः तस्य ४ १८ सुतस्तत्पादानुध्यातः सर्वविद्याधिगमेः विहितनिखिलविद्वज्जनमनः परितोषातिशयः सत्वसम्पदात्यागौदार्येण च विगतानुसन्धानसमाहिताराति १९ पक्षैः मनोरथरथाक्षभङ्गः सम्यगुपलक्षितानेकशास्त्रकला लोकचरित गव्हरः विभागोपि परममद्रप्रकृतिरकृत्रिमप्रश्रयोपिविनयशोभावि २० भूषणः समरशतजयपताकाहरणप्रत्यलोदग्रबाहुदण्डविन्सित प्रतिपक्षदपदयः स्वधनुःप्रभावपरिभूतास्त्रकौशलाभिमान २१ सकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः श्री ध्रुवसेनस्तस्यानुजस्तत्पादानुध्यातः सर्वविद्याधिगम्[[ ]तिशयितसकलपूर्वनरपैंति २२ रतिदुस्साधनानामपि साधयिता विषयाणां मूर्तिमानिव पुरुस्कारः परिवृद्धगुणानुरागनिर्भरः” चित्तवृत्तिभिर्मनुरिव स्वयमभ्युप २३ पन्नः प्रकृतिभिरघिगतकला कलापः कान्तिमान्निर्वृत्तिः ' हेतुरकलङ्कः कुमुदनाथः प्राज्यप्रतापस्थगित दिगन्तरालप्रध्वंसितध्वान्तराशिः सततोदित [ : ] सविता२४ प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्रयोजनानुबन्धमागमपरिपूर्ण विदघान [ : ] संधिविग्रहसमासनिश्चयनिपुणः स्थानानुरूपमा २५ देशं ददद्गुणवृद्धि : " विधानजनितसंस्कार [ : ] साधूनांराज्यशालातुरीयतन्त्रको रुभयोरपि निष्णात [ : ] प्रकृष्टविक्रमपि करुणामृदुहृदयः २६ श्रुतवानप्यगर्व्वितः कान्तोपिप्रशमी सिरेसौहाद्दपिनिर सितादोषवता मुदयसमुपजनितजनानुरागपरिव्रिहितैर्भुव २७ नसमर्थितप्रथितबालादित्य द्वितीयनामः परममाहेश्वरः श्रीध्रुवसेनस्तस्यसुतस्तत्पादकमलप्रणामघरणिकषणजनि २८ तैकिणलान्छनललाटचन्द्रशकलः शिशुभाव एव श्रवणनिहितमौक्तिकालङ्कारैः विश्र - मामलश्रुतिविशेषः प्रदानसलिलक्षा २९ लिताग्रहस्तारविन्द [ : ] कन्याया इव मृदुकरग्रहणाद्रमन्दीकृतानन्दः कार्मुके मुर्वेद इव सम्भाविताशेषलक्ष्यकलापः ३० प्रणतसमस्तसामन्तमन्डलोत्तमांग : धृतचूडारत्नायमानशासनः परममाहेश्वरः पर[ म ]भट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधरसेनः १ क्रि २ ग ३ ष ४ ति ५ म ६ रातिपक्ष ७ र ८ सि ९ श्रीधरसेन १० ष ११ र १२ ति १३ द्धि १४ स्थि १५ बृंहि १६ मा १७र १८ दविधिर्वसुंधरायाः १९ २० र्ती (D) मांडितां हु छे. (E) ( Fमने है ) यदि समय 'मे' पतराना करता हु छे. २७७ Shree Sudharmaswami Gyanbhandar-Umara, Surat ४. www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy