Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha

View full book text
Previous | Next

Page 332
________________ २६६ गुजरातना ऐतिहासिक लेख पतरूं बीजें १ तत्पितामहभ्रातृश्रीशीलादित्यस्य शाङ्गपाणेरिवाग्रजन्मनो भक्तिबंधुरावयवकल्पि___तप्रणतरतिघवलया दूरं तत्पादारविन्दप्रविया चरणनखमणिरुचा मन्दाकिन्ये २ वनित्यममलितोत्तमाङ्गदेशस्यागस्त्यस्येवराजरिर्षदक्षिण्यमातन्वानस्य प्रबलधवलि म्नायशसां वलयेन मण्डितककुभा न[ भ ]सि यामिनीपतेर्विरचिता३ शेष[ । ]खण्डपरिवेशमण्डलस्य पयोदश्यामशिखरचूचुकरुचि[ र सह्यविध्यस्तन युगायाः क्षितेः पत्युः श्रीडेरुभटस्याङ्गजः क्षितिः संहते. ४ रनुरागिण्याः शुचियशोशुकभृतः स्वयंवरमालामिव राज्यश्रियमर्पयन्त्याः कृतप रिग्रहः शौर्य्यमप्रतिहतव्यापारमानमितप्रचण्ड[ । ]रि५ मण्डलमण्डलाममिवालम्बमान[ : ]शरदि प्रसभमाकृष्टशिलीमुखबाणासनापादि तप्रसाधनानां परभुवां विधिवदारचित्तंकरग्रहणः पूर्वमेव विवि६ धवर्णोज्ज्वलेन श्रुतातिशयेनोद्भासितश्रवणयुगलः पुनः पु( न )रुक्तेनेवरत्नालंका रेणालङ्कृतश्रोत्रः परिस्फुरत्कटकविकटकीटपक्षरत्नवलयमविछिन्नप्रदा७ नसलिलनिवहावसेकविलसन्निवं शैबालाङ्कारमिवाग्रपाणिपाणिमुद्वहन् धृतविशाल रत्नवलयवेलातटायमानभुजपरिष्वक्तविश्वंभरः परममाहेश्वरः ८ श्रीध्रुवसेनस्तस्याग्रजोपरमहीपतिस्पर्शदोषनाशनाधियेव लक्ष्म्या स्वयमतिस्पष्टचेष्ट माश्लिष्टाङ्गयष्टिरतिरुचिरतरचरितगरिमपरिकलितसक९ लनरपतिः प्रकृष्टानुरागसरभसवशीकृतनृपतिः प्रतापप्लोषिताशेषशत्रुवर्शः प्रण विपक्षमुत्क्षिप्तलक्ष्मीकः प्रेरितगदोक्षिप्तसुदर्शनचक्रः परि१० हृताबालकीडोनधः कृतद्विजातिरेकविक्रमोप्रसाधितधरित्रीतलोनाङ्गीकृतजलश य्योपूर्वपुरुषोत्तमतया साक्षाद्धर्मइव सम्यग्व्यवस्थापितवर्णाश्रमा११ चारः पूर्वैरप्यूर्वीपतिभिः तृष्णालवलुब्धैर्यान्यपहृतानि देवब्रह्मदेयानि तेषामप्य तिसरलमनः प्रसरमुत्सङ्कलनानुमोदनाभ्यांपरिमु१२ दितस्त॒भुवनाभिनन्दितोच्छ्रितोत्कृष्टधवलधर्मध्वजैः प्रकाशितनिजवड्शो देवद्वि जगुरून्प्रतिपूज्ययथार्हमनवरतप्रवर्तितमहोद्रोः दिदानव्यवसा[ या ]नु१३ पजातसन्तोषोपानोहोरकीर्तिपतिः परम्परादन्तुरितनिखिलदिकचक्रवालः स्पष्टमे वयथार्थधर्मादित्यपरंमनामा परममाहेश्वरः श्रीखरग्रहः १ २ राजर्षे ३ विन्ध्य ४ प ५ शोशु ६ त ७ विलसत्रवशैवलालङ्कार ८ सपनारनी भूल छे ९न 1. वं ११ समुत्क्षिप्तलक्ष्मीको १२ म १३ उर्वी १५ भिस्तष्णा १५ त्रि १६ ज १७ वंशो १८ ङ्गा १९ दा २. पक्ति २१ र्थ २२ धर्मादित्यापरनामा २३ ह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394