SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २६६ गुजरातना ऐतिहासिक लेख पतरूं बीजें १ तत्पितामहभ्रातृश्रीशीलादित्यस्य शाङ्गपाणेरिवाग्रजन्मनो भक्तिबंधुरावयवकल्पि___तप्रणतरतिघवलया दूरं तत्पादारविन्दप्रविया चरणनखमणिरुचा मन्दाकिन्ये २ वनित्यममलितोत्तमाङ्गदेशस्यागस्त्यस्येवराजरिर्षदक्षिण्यमातन्वानस्य प्रबलधवलि म्नायशसां वलयेन मण्डितककुभा न[ भ ]सि यामिनीपतेर्विरचिता३ शेष[ । ]खण्डपरिवेशमण्डलस्य पयोदश्यामशिखरचूचुकरुचि[ र सह्यविध्यस्तन युगायाः क्षितेः पत्युः श्रीडेरुभटस्याङ्गजः क्षितिः संहते. ४ रनुरागिण्याः शुचियशोशुकभृतः स्वयंवरमालामिव राज्यश्रियमर्पयन्त्याः कृतप रिग्रहः शौर्य्यमप्रतिहतव्यापारमानमितप्रचण्ड[ । ]रि५ मण्डलमण्डलाममिवालम्बमान[ : ]शरदि प्रसभमाकृष्टशिलीमुखबाणासनापादि तप्रसाधनानां परभुवां विधिवदारचित्तंकरग्रहणः पूर्वमेव विवि६ धवर्णोज्ज्वलेन श्रुतातिशयेनोद्भासितश्रवणयुगलः पुनः पु( न )रुक्तेनेवरत्नालंका रेणालङ्कृतश्रोत्रः परिस्फुरत्कटकविकटकीटपक्षरत्नवलयमविछिन्नप्रदा७ नसलिलनिवहावसेकविलसन्निवं शैबालाङ्कारमिवाग्रपाणिपाणिमुद्वहन् धृतविशाल रत्नवलयवेलातटायमानभुजपरिष्वक्तविश्वंभरः परममाहेश्वरः ८ श्रीध्रुवसेनस्तस्याग्रजोपरमहीपतिस्पर्शदोषनाशनाधियेव लक्ष्म्या स्वयमतिस्पष्टचेष्ट माश्लिष्टाङ्गयष्टिरतिरुचिरतरचरितगरिमपरिकलितसक९ लनरपतिः प्रकृष्टानुरागसरभसवशीकृतनृपतिः प्रतापप्लोषिताशेषशत्रुवर्शः प्रण विपक्षमुत्क्षिप्तलक्ष्मीकः प्रेरितगदोक्षिप्तसुदर्शनचक्रः परि१० हृताबालकीडोनधः कृतद्विजातिरेकविक्रमोप्रसाधितधरित्रीतलोनाङ्गीकृतजलश य्योपूर्वपुरुषोत्तमतया साक्षाद्धर्मइव सम्यग्व्यवस्थापितवर्णाश्रमा११ चारः पूर्वैरप्यूर्वीपतिभिः तृष्णालवलुब्धैर्यान्यपहृतानि देवब्रह्मदेयानि तेषामप्य तिसरलमनः प्रसरमुत्सङ्कलनानुमोदनाभ्यांपरिमु१२ दितस्त॒भुवनाभिनन्दितोच्छ्रितोत्कृष्टधवलधर्मध्वजैः प्रकाशितनिजवड्शो देवद्वि जगुरून्प्रतिपूज्ययथार्हमनवरतप्रवर्तितमहोद्रोः दिदानव्यवसा[ या ]नु१३ पजातसन्तोषोपानोहोरकीर्तिपतिः परम्परादन्तुरितनिखिलदिकचक्रवालः स्पष्टमे वयथार्थधर्मादित्यपरंमनामा परममाहेश्वरः श्रीखरग्रहः १ २ राजर्षे ३ विन्ध्य ४ प ५ शोशु ६ त ७ विलसत्रवशैवलालङ्कार ८ सपनारनी भूल छे ९न 1. वं ११ समुत्क्षिप्तलक्ष्मीको १२ म १३ उर्वी १५ भिस्तष्णा १५ त्रि १६ ज १७ वंशो १८ ङ्गा १९ दा २. पक्ति २१ र्थ २२ धर्मादित्यापरनामा २३ ह Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy