________________
शीलादित्य ५ मानां ताम्रपत्रो
१४ स्तस्याग्रजन्मनः कुमुदषंण्डेः श्रीविकासिन्या कलावतश्चन्द्रिकयेव कीर्त्याघवलितसकलदिग्मँण्ड[ ल ]स्य खण्डितागुरुविलेपन पिण्डश्यामलविन्ध्यशैलविपुलपयोधरायाः १५ क्षितेः पत्युः श्रीशीलादित्यस्य सूनुर्नवप्रालेयकिरण इव प्रतिदिनसंवर्द्धमानकला - चक्रवाल[ : ]केसरीन्द्रशिशुरिव राजलक्ष्मीमचलवनस्थलीमिवालङ्कुर्वाणः १६ शिखण्डकेतनइव चूडामण्डन [ : ]प्रचण्डशक्तिप्रभावश्च शरदागमइव प्रतापवानुल्लसत्पद्मः संयुगे विदलयंनम्भोधरानिवपरगजानुदयतपनबालातपइव
१७ संग्रामेषु मुष्णंनभिमुखानामायुंषि द्विषतां परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरः श्रीबावपादानुध्यातपरमभट्टारकमहाराजाधि
१८ राजपरमेश्वरः श्रीशीलादित्यदेवस्तस्य सुतः क्षुभितकलिजलधिकल्लोलाभिभूतिमजन्महामहीमण्डलोद्धारधैर्य्यप्रकटित पुरुषोत्तमतयानिखिलजन
१९ मनोरथपरिपूरणपरो परइव चिन्तामणिश्चतुस्सागरावरुद्ध सीमापरिकरांच प्रदानसमये तृणमिव लघीयसीम्भुवमभिमन्यमापर पृथ्वी निर्माणव्यवसा
२० यासादितितैपारमैश्वरर्य्य [ : ] कोपाकृष्टनिस्तृश निपातविदलितारातिकरिकुम्भस्थलोल्लसत्प्रसृतमहाप्रतापानलः प्रकारपरिगतजगन्मण्डललब्धस्थितिर्विकटनिजदोई
२१ ण्डावलम्बिना सकलभुवनाभोगभाजा मन्थास्फालन विधूतदुग्धसिन्धुफेन पिण्डपाण्डुरयशोवितानेन पिहितातपत्रः परममाहेश्वरः परमभट्टारक महाराजाधिराजपरमेश्वर २२ श्रीबप्पपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वर श्रीशीलादित्यदेवः तत्पुत्रः प्रतापानुरागप्रतापानुरागप्रणतसमस्तसाम
२३ तचूडामणिमयूखखचितरञ्जितपदारविन्दः
परममाहेश्वर परमभट्टारकमहाराजाषिराजपरमेश्वर श्रीबप्पपादानुध्यातपरमभट्टारक महाराजाधिराजपरमेश्वर २४ श्रीशीलादित्यदेव सर्वानवसमाज्ञापयत्यस्तु व[ : ]संविदितं यथा मया मातपित्रोः रात्मनश्चपुण्ययशोभिवृद्धये ऐहिकामुष्मिकफलावाप्यर्थं श्रीवर्द्धमानभुक्तिविनिर्गतलिप्ति
२१ खण्डवास्तव्यतच्चातुर्विद्यसामान्यगार्ग्य सगोत्र बव्हृचसब्रह्मचारिभट्टदामोदर भूतिपुभट्टवासुदेवभूतिनायें बलिचस्वैश्वदेवाग्निहोत्रक्रतुयाद्युत्सर्प
२६ णार्थे सुराष्ट्रेषु दिन्नापुत्रसमीपे अंतरपल्लिकाग्रामस्सोद्रङ्गः सोपरिकरस्सोप्तद्यमाविष्टीक [ : ]सभूतपातप्रत्यायः सधान्यहिरण्यादेय [ : ] स [ द ]शापराध[ : ]सर्व्व राजकीयाना
२७ महस्तप्रक्षेपणीयः पूर्वप्रत्तदेवब्रह्मदायरहितो भूमिछिद्रन्यायेनाचन्द्रार्कार्णवक्षितिसरित्पर्व्वतसमकालीन्नैः पुत्रपौत्रान्वयभोग्यउदकातिसर्गेण धर्मदायो
१ षण्ड
२ ङ्म ३ यन्न ४ ष्णन्न ५ सादित ६ स्त्रिँश १० त्रो ११ भूतिनाय ने पहले भूतये १२ कि १३ लीनः
८०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
७ ल
८ प्रतापानुराग पुनक्ति छे
२६७
९ वः
www.umaragyanbhandar.com