SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ २६८ गुजरातना ऐतिहासिक लेख २८ निसृष्टो यतोस्योचितया धर्म्मदायस्थित्या भुंजतः कृषतः कर्षापर्यतः प्रदिशतो कैश्विद्व्यासे वर्त्तितव्यं आगामिभद्रनृपतिभिः रप्यस्मद्वंशजैरन्यैव नित्या२९ न्यैश्वय्र्याण्यस्थिरं मानुष्यं सामान्यञ्च भूमिदानफलमवगर्छौद्भिः रयमस्यदायोनुमन्तव्यो परिपालयितव्यश्चेत्युक्तञ्च [] बहुभिर्व्वसुधा भुक्ता राजभिस्सगरादिभिः [।।] ३० यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् [ ॥ १ ॥ ] यानीह दारिद्र्यभयान्नरेन्द्रैर्द्धनानि घर्म्मायतनीकृतानि [ ॥ ] निर्माल्यवानसँतिमानि तानि को नाम साधुः पुनराददीत ॥ २ ॥ ] षष्टिं ३१ वर्षसहस्राणि स्वर्गे तिष्ठति [ ॥ ] भूमिदः आच्छेत्ता चानुमन्ताच तान्येव नरके वसेदिति [ ॥ २ ।। ] दूतकोत्र राजपुत्र श्रीशीलादित्य [ : ] लिखितमिदं ३२ श्रीबुद्धभटपुत्रबलाधिकृत श्रीगिलकेनेति संव ४०३ माघ ब १२ स्वहस्तो मम १ कर्षयतः सारं वांयन छे. २ भि ३ शजैः ४ द्भि ५ हा ६ व्यः Shree Sudharmaswami Gyanbhandar-Umara, Surat ७ वान्तप्रतिमानि. www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy