Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
शीलादित्य ३ जानां ताम्रपत्रो
२९ मौक्तिकालङ्कारविभ्रमामलश्रुतिविशेषं प्रदानसलिलक्षालिताग्रहस्तारविन्द कन्याया इव मृदुकरग्रहणादमन्दिकितानन्द [ वि ]धिर्व्वसुन्धरायाः
३० कार्मुकधनुर्वेद इव संभावितासेषलक्षकलापै प्रणतसामन्तमण्डलोत्तमाङ्गधृतचूडारत्नोपमानशासन
३१ परममाहेश्वरः परमभट्टारक महाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधरसेनः
बीजुंपतरूं
३२ [ ]तामभ्रात्रि' श्रीशीलादित्यस्य शार्ङ्ग [ पाणे ]रिवाङ्गजन्मनो भक्तिबन्धुरावयव कल्पितप्रणतेरतिधवलया दूरं तत्पादारविन्दप्रवृ[ तयानख-]३३ [ म ]णिरुचा मन्दाकिन्येव नित्यममलितेोत्तमाङ्गदेशस्यागस्त्यस्येव राजर्षेर्दा क्षिण्यमातन्वानस्य प्रबलधवलिम्ना यशसां वलये [ न मण्डित - ]
३४ ककुभं नभसि यामिनिपतेर्विडम्बिताखण्डपरिवेषमण्डलस्य पयोदश्यामशिखरचूचुकरुचिरसह्यविन्ध्यस्तनयुगायाः क्षितेः पत्त्युः श्रीडेरभ [ टस्या- ]
३५ [ ]जः क्षितिपसंहतेरनुरगिण्याः शुचियशो शुकभृतः स्वयंवरमालावि राज्यश्रिममर्पयन्त्या कृतपरिग्रहः शौर्य्यमप्रतिहतव्यापारमा - [नमितप्रच. ]३६ [ ण्ड ]रिपुमण्डलं मण्डलाग्रमिवावलम्बमानः शरदि प्रसभमाकृष्ट शिलीमुखबाणासनापादितप्रसाधनानां परभुवो विधिवदाचरितकरग्रहणः पू३७ र्व्वमेव विविधवर्णोज्ज्वलेन श्रुतातिशयेनोद्भासितश्रवणीं पुनः पुनरुक्तेनेवं रत्नालङ्कारेणालङ्कृतश्रोत्रे' परिस्फुरत्कटकविकटकीटपक्षर [त्नकिरण-]
३८ [म] विच्छिन्नप्रदानसलिलनिवहावसेकविलसन्नव शैवलाङ्कुरामवाग्रपाणिमुद्वहन् धृतविशालरत्नवलयजलधिवेलातटायमानभुजप
३९ रिष्वक्तविश्वम्भरः परममाहेश्वरः श्रीध्रुवसेनस्तस्याग्र जोपरमहीपतिस्पर्शदोषनासैनघियेव लक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लिष्टाङ्ग
४० [ ]ष्टि [ ]तिरुचिरतरच [रित] गरिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागरसरभसवशीकृतप्रणतसमस्तसामन्तचक्रचूडामणिमयूख
४१ [ख] चितचरणकमलयुगल प्रोद्दामोदारदोद्दण्डदलितद्विषद्वर्गदर्पः प्रसत्यताप्लोशि[षि ] ताशेषशत्रुवशे प्रणयिपक्ष
४२ [नि]क्षिप्तलक्ष्मीकः प्रेरितगदोत्क्षिप्तसुदर्शनचक्रः परिहृतबालक्रीडोन x कृतद्विजातिरेकविक्रमप्रसाधितधरित्रीतलोनङ्गीकृतजलशय्यो पूर्व्व
४३ पुरुषोत्तमः साक्षाद्धर्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वैरप्यूर्वी पतिभिस्त्रिष्णा लव लुब्धैर्य्यान्यपहृतानि देवब्रह्मदेया
१ व विशेषः २ वा मन्दीकृता. 3 वां शेषलक्ष्यकलापः ४ पांच शासनः ककुभो. ७ वां यामिनी. ८ वां यशोंशुक. ८१ः भुवां १० वा श्रवणः. १२ वां नाश. १३ । वंश. १४ वा स्तृष्णा.
१ पां
७३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२३९
भ्रातृ.
११ वा श्रोत्रः
www.umaragyanbhandar.com

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394