________________
शीलादित्य ३ जानां ताम्रपत्रो
२९ मौक्तिकालङ्कारविभ्रमामलश्रुतिविशेषं प्रदानसलिलक्षालिताग्रहस्तारविन्द कन्याया इव मृदुकरग्रहणादमन्दिकितानन्द [ वि ]धिर्व्वसुन्धरायाः
३० कार्मुकधनुर्वेद इव संभावितासेषलक्षकलापै प्रणतसामन्तमण्डलोत्तमाङ्गधृतचूडारत्नोपमानशासन
३१ परममाहेश्वरः परमभट्टारक महाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधरसेनः
बीजुंपतरूं
३२ [ ]तामभ्रात्रि' श्रीशीलादित्यस्य शार्ङ्ग [ पाणे ]रिवाङ्गजन्मनो भक्तिबन्धुरावयव कल्पितप्रणतेरतिधवलया दूरं तत्पादारविन्दप्रवृ[ तयानख-]३३ [ म ]णिरुचा मन्दाकिन्येव नित्यममलितेोत्तमाङ्गदेशस्यागस्त्यस्येव राजर्षेर्दा क्षिण्यमातन्वानस्य प्रबलधवलिम्ना यशसां वलये [ न मण्डित - ]
३४ ककुभं नभसि यामिनिपतेर्विडम्बिताखण्डपरिवेषमण्डलस्य पयोदश्यामशिखरचूचुकरुचिरसह्यविन्ध्यस्तनयुगायाः क्षितेः पत्त्युः श्रीडेरभ [ टस्या- ]
३५ [ ]जः क्षितिपसंहतेरनुरगिण्याः शुचियशो शुकभृतः स्वयंवरमालावि राज्यश्रिममर्पयन्त्या कृतपरिग्रहः शौर्य्यमप्रतिहतव्यापारमा - [नमितप्रच. ]३६ [ ण्ड ]रिपुमण्डलं मण्डलाग्रमिवावलम्बमानः शरदि प्रसभमाकृष्ट शिलीमुखबाणासनापादितप्रसाधनानां परभुवो विधिवदाचरितकरग्रहणः पू३७ र्व्वमेव विविधवर्णोज्ज्वलेन श्रुतातिशयेनोद्भासितश्रवणीं पुनः पुनरुक्तेनेवं रत्नालङ्कारेणालङ्कृतश्रोत्रे' परिस्फुरत्कटकविकटकीटपक्षर [त्नकिरण-]
३८ [म] विच्छिन्नप्रदानसलिलनिवहावसेकविलसन्नव शैवलाङ्कुरामवाग्रपाणिमुद्वहन् धृतविशालरत्नवलयजलधिवेलातटायमानभुजप
३९ रिष्वक्तविश्वम्भरः परममाहेश्वरः श्रीध्रुवसेनस्तस्याग्र जोपरमहीपतिस्पर्शदोषनासैनघियेव लक्ष्म्या स्वयमतिस्पष्टचेष्टमाश्लिष्टाङ्ग
४० [ ]ष्टि [ ]तिरुचिरतरच [रित] गरिमपरिकलितसकलनरपतिरतिप्रकृष्टानुरागरसरभसवशीकृतप्रणतसमस्तसामन्तचक्रचूडामणिमयूख
४१ [ख] चितचरणकमलयुगल प्रोद्दामोदारदोद्दण्डदलितद्विषद्वर्गदर्पः प्रसत्यताप्लोशि[षि ] ताशेषशत्रुवशे प्रणयिपक्ष
४२ [नि]क्षिप्तलक्ष्मीकः प्रेरितगदोत्क्षिप्तसुदर्शनचक्रः परिहृतबालक्रीडोन x कृतद्विजातिरेकविक्रमप्रसाधितधरित्रीतलोनङ्गीकृतजलशय्यो पूर्व्व
४३ पुरुषोत्तमः साक्षाद्धर्म इव सम्यग्व्यवस्थापितवर्णाश्रमाचारः पूर्वैरप्यूर्वी पतिभिस्त्रिष्णा लव लुब्धैर्य्यान्यपहृतानि देवब्रह्मदेया
१ व विशेषः २ वा मन्दीकृता. 3 वां शेषलक्ष्यकलापः ४ पांच शासनः ककुभो. ७ वां यामिनी. ८ वां यशोंशुक. ८१ः भुवां १० वा श्रवणः. १२ वां नाश. १३ । वंश. १४ वा स्तृष्णा.
१ पां
७३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२३९
भ्रातृ.
११ वा श्रोत्रः
www.umaragyanbhandar.com