SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २३८ गुजरातना ऐतिहासिक लेख १५ स्वयमुपेन्द्र गुरु[णे]व गुरुणात्यादरवता सममिलषणीयामपि रा[ज]लक्ष्मी स्कन्धासक्तां परमभद्र इव धुर्य्यस्तदाज्ञासंपादनैक[२]सत[यै वो ] द्वह१६ न्खेदसुखर[तिभ्याम ]नायासितसत्वसंपत्तिः प्रभावसंपद्व[शी कृतनृपतिशतशि रोरत्नच्छायोपगूढपादपीठोपि परावज्ञाभिमानरसाना१७ लिङ्गितमनोवृत्तिः प्रणतिमेकां परित्यज्य प्रख्यातपौरुषाभिमा[नै ]रप्यरातिभिरना सादितप्रतिक्रियोपाय कृतनिखिलभुवनामोदविमलगु१८ णसंहति' प्रसभविघटितसकलकलिविलसितगतिः 'निचजनाधिरोहिभिरशेषदो पैरनामृष्टात्युन्नतहृदयः प्रख्यातपौरुषास्रकौशलातिश१९ य[गुण * ]गणतिथविपक्षक्षितिपतिलक्ष्मीस्वयंग्रहप्रकाशितप्रवीरपुरुषप्रथमसंख्या धिगमः परममाहेश्वरः श्रीखरग्रहस्तस्य तनयस्तत्पादानुयात २० सकलविद्याधिगमविहितनिखिलविद्वजनम परितोषातिशयसत्वसंपदा त्यागौदार्येण विगतानुसन्धानासमहितारातिपक्षमनोरथाक्षभङ्गः सम्य२१ गुपलक्षितानेकशास्त्रकलालोकचरितगह्वरविभागोपि परमभद्रप्रकृतिरकृत्रिमप्रश्रयवि. नयशोभाविभूषणः समरशतजयपताकाहरणप्र२२ त्यलोदप्रबाहुदण्डविध्वन्सितनिखिलप्रतिपक्षदर्पोदयः स्वध प्रभावपरिभूतास्त्रको शलाभिमानसकलनृपतिमण्डलाभिनन्दितशासनः परममाहेश्वरः २३ श्रीधरसेनस्तस्यानुजस्तत्पादानुद्धयांत सचरितातिशयितसकलपूर्वनरपति" अति दुस्साघानापि प्रसाधयिता विषयाणां मूर्तिमानिव पुरुषकार परिवृद्धगुणा२४ नुरागानि रचित्तवृतिभिर्मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलापx. कान्तिमानितिहेतुरकलङ्ककुमुदनार्थे प्रैज्यप्रतापस्थगितदिगन्तलिपध्वन्सि२५ तध्वान्तर्राशि सततोदितः सविता प्रकृतिभ्यः परं प्रत्ययं अर्थवन्तमतिबहुतिथ प्रयोजनानुबन्धमागमपरिपूर्ण विदधानः सन्धिविग्रहसमासनिश्चयनिपुणः २६ स्थानेनुरुपे मादेशं ददद्गुणवृद्धिविधानजनितसंस्कारः साधुनी राज्यसालातुर यस्तन्त्रयोरुभयोरपि निष्णातै प्रक्रिष्टविक्रमापि करुणामृदुहृदयः २७ श्रुतवानप्यगर्वित कान्तोपि प्रशमि स्थिरसौहृदयोपि निरसित दोषवतामुदयः ___समयसमुपजनितजनतानुरागपरिपिहितभुवनसमर्थितप्रथितबाला२८ दित्यद्वितियनों में परममाहेश्वर श्रीध्रुवसेनस्तस्य सुतस्तत्पादकमलप्रणामधरणिक पणजनितकिणलान्छनललाटचन्द्रशकले शिशुभाव एव श्रवणनिहित पाया पायः. २ पाये। संहतिः. ३ वाया नीच. ४ वांया नुयातः. ५वया मनः. वांया तिशयः ७वांय। सन्धानमाहिता. ८ पाया विध्वंसित. ८ वयो धनुः. १० वांया ध्यातः. 11 पाया पतिः. १२ वय साधनाना. १३वांया कारः. १४वांय नाथः. १५ वांया प्राज्य. १६वांया दिगन्तराल: १७ वांया प्रध्वंसित. १८ वांया राशिः. १८ पांय नुरूप. २. पाय साधूनां. २१ वांया शालातुरीय. २२ पाया निष्णातः. २३ पाये। प्रशमी. २४ वाया मिरसिता. २५वाया द्वितीयनामा. २९ वय माहेश्वरः. २७ बांया शकलः. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy