SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ३ जानां ताम्रपत्रो अक्षरान्तर पतरू पहेलुं १ ओं स्वस्ति विजयस्कन्धावारात् पिच्छि[पजि ] ( ? ) वासकात् प्रसभप्रणतामित्राणां मैत्रकाणामतुलबलसंपन्नभण्डलाभोगसंसक्तप्रहारशतलब्धप्रतापप्रेता२ पोपनतदानमा नार्ज्जवोपार्जितानुरागादनुरक्तमौलभृतेः श्रेणीबलावाप्तराज्यश्रियपरमाहेश्वर श्री भादव्यवच्छिन्न राजवंशैन्मातापित्र 'च ३ रणारविन्दप्रणतिप्रविधौताशेषकल्मषः शैशवात्प्रभृति खड्‌गद्वित्तीयैबाहुरेव समदप रगजघटस्फोट प्रकाशितसत्त्वनिकषस्तत्प्रभावप्र ४ तारातिचूडारत्नप्रभासंसक्तपादन खरश्मि संहतिस्सकलस्मृतिप्रणीतमार्गसम्यक्परिपालनप्रजाहृदयरञ्जनादन्वर्थराजशब्दो रुप - ५ कान्तिस्थैर्य्यं गाम्भीर्य्यबुद्धिसंपद्भिः स्मरशशाङ्का द्विराजोद घित्रिदशगुरुधनेशानतिशयानः शरणागताभयप्रदानपरतया 'त्रिणवदपास्ताशे शैस्वकार्य्यफलप्रार्थनाधिकार्थप्रदाननन्दितविद्वत्सुहृत्प्रणयिहृदयः पादचारीब सकलभुवनमण्डलाभोगप्रमोदः परममाहे ७ श्वरः श्रीगुहसेनस्तस्य सुतस्तत्पादनख मयूख संतानविसृतजाह्नवीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्रो [पजी ]व्यमान ८ संपद्रूपलोभादिवाश्रितः सरभसमें भिगामिकैर्गुणैस्सहज शक्तिशिक्षाविशेषविस्मापि - ताखिलधनुर्द्धरः प्रथमनरपति[समतिसृ ]ष्टाना ९ मनुपालयिता धर्मदायानामपाकर्त्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाघिवासस्य संहतारातिपक्षलक्ष्मीप १० रिभोगदक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरे श्रीधरसेनस्तस्य सुतस्तत्पादानुध्यातःस्सकैलजगदानन्दनात्य ११ द्भुतगुणसमुदयस्थगितसमप्रदिङ्मण्डलैः समरशत विजयशोभासनाथ मण्डलाप्रधुतिभासुरतरांसपठिोदूढगुरुमनोरथ १२ महाभारः सर्व्वविद्या परापरविभागाधिगमविमलमतिरपि सर्व्वतः सुभाषितलवेनापि सुखोपपादनीयपरितोषः समग्रलोका १३ गाधगाम्भीर्य्यहृदयो [ पि] सुचरता तिशय सुव्यक्तपरम कल्याणस्वभाव खिली भूतकतयुगनृपतिपथविशोषनाधिगतोद [ प्रकीर्त्ति ]र्धम्र्म्मा १४ नुपरोघो[ज्व] [लतरीकृतार्थ ] सुखसंपदुपसेवानिरूढधर्मादित्यद्वितियैनामा परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्त[त्पादानुद्धयातः ] ७। धैर्य माहेश्वरः १३ प्रतापात्.-२ भूत- १२ वंशान्मा.-४ वां पितृ - ५ वा साम्मां धैर्य. आस छे. ८ तृण, शेष १० । फल: । ध्यातस्सकल, १४ पांये दिग्मण्डलः. १५ वां सुचरिता ... ... स्वभावः. Shree Sudharmaswami Gyanbhandar-Umara, Surat २३७ द्वितीय. -१ वायेो रूप. ११ माभि. १२ ि १.६ पांथे। द्वितीय. www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy