Book Title: Gujaratna Aetihasik Lekho Bhag 01
Author(s): Girjashankar Vallabhji Acharya
Publisher: Farbas Gujarati Sabha
View full book text
________________
शीलादित्य ४ थानां ताम्रपत्रो
२५१ १९ द्रप्रकृतिरकृत्रिमत्रश्रप[ प्रश्रयोपि ]विनयशा[ शो ]भाविभूषण[ : ]समरशतजय.
पताकाहरणप्रत्यलो[ यो ]दग्रप[ बा ]हुदण्डविध्वन्स[ स्त ]निखिलप्रतिपष[ क्ष ]
दप्पोदयः स्वधनु[ : ] २० प्रभावो[ भाव ]परिभूत[ ता ]स्त्रसै[ को ]शलाभिमानप[ स ]कलनृपतिमण्डला
भिनन्दितशासनः परममाहेश्वरः श्रीधरसेनस्तस्यानुजस्तत्पादानुध्यातस्सच्चरिता २१ भि[ ति ]शयितसकलपूर्वनरपतिमतिदुस्साधा[ ध्यानामपिक[ सा ]पयिता विष. ___ याणां मूर्तिमानिव पुरुषकाकः[ रः परिगृहगुणानुरागनिर्भरचित्तवृत्तिः मनुरिव २२ स्वयमभ्युपपन्नः प्रकृतिभिरविगतकलाकलापः कान्तिमनिष्ठिति[ मान्निति हेतुर
कलंकः क[ कु ]मुदनाथः प्र[ प्रा ]ज्यप्रतापस्थगितदिगन्तरल[ रालः ]प्रध्वसं.
[सि ]तध्वन्तरशि[ ध्वांतराशिः] स २३ ततोदितस्सवित[ ता ]प्रकृतिभ्यः परप्रत्ययमर्थवन्तमतिबहुतिथप्रयोजन[ ना ]
नुबन्धमागमपरिपूर्ण विदधानः सन्धि च[ वि]महसम[मा ]सनिश्चयनिपुनः[णः]
स्थानेनुर[रू] २४ पम[ मा देशंददद्गुणवृद्धिविधानजनितसंस्कारः साधूना[ नां ] राज्यता[ शा ]
लातुरीयस्तनृ[ न्त्र योरुभयोरपि निष्णातः प्रकृष्टविक्रमोपि करुणामृदुहृदयः श्रुत २५ वानवृशा[ प्य ]गम्वितः कान्तोपिप्रशा[ श ]मी स्थिरसौदर्योपि[ सौहार्दोपि ]
निरसितो[ ता ]दोषवतामुदयसमयसंपुष्टजनितजनानुरागपरिपिहितभुवनसमर्थित
प्रथित २६ वालादित्यद्वितीयनाम[ मा ]परममाहेश्वरः श्रीध्रुवसेनस्तस्य सुतस्तत्पादकमलप्र.
__णामधरणीकषणजि[ज ]नितकिणलांछनललाटचन्द्रशकल: २७ शिशुभाव एव श्रवणनिहितमौकिकाल[ लं ]कारः विन्न[ भ्र ]मामलभ्रू[ शृ]
तविवे[ शे ]षप्रदानसलिलक्षालित[ ता ]महत्ता[ स्ता ] रविन्दः कन्याया इव
मृदुकर२८ ग्रहणादमंदीकृतानन्दा[ न्द ]विधिवसुन्धराया[ याः ]कामुको धनुर्वेद इवयं
[सं भाविताशेषलक्षकलाकलापः प्रणतसमस्तसमन[ सामन्त मण्डलोत्तम[मा] २९ प्रभृतचूडारत्नोपमानशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधरसेनः
पतरूं बीजुं १ तत्पितामहभातृश्रीशीलादित्यस्य शाक्ति[ शाङ्ग ]पाणरिवाङ्गजन्त[ न्म नो भ
क्तिबन्धुरावयवकल्पितप्रणतेरतिधवलया दूरंतपादारविन्दपवृत्तयानखमाणिरुचा २ मंदाकिन्या[ न्ये ]व नित्यममलीत[ लितो ]तम[ मा ]ङ्गदेशस्यागस्त्यस्येव
राजर्षेर्दाक्षिण्यमभन्व[ मातन्वान]स्यप्रवलधवलिन्ना यशसां वलल[ ये ]नमण्डितककुभो नभ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394