________________
शीलादित्य ४ थानां ताम्रपत्रो
२५१ १९ द्रप्रकृतिरकृत्रिमत्रश्रप[ प्रश्रयोपि ]विनयशा[ शो ]भाविभूषण[ : ]समरशतजय.
पताकाहरणप्रत्यलो[ यो ]दग्रप[ बा ]हुदण्डविध्वन्स[ स्त ]निखिलप्रतिपष[ क्ष ]
दप्पोदयः स्वधनु[ : ] २० प्रभावो[ भाव ]परिभूत[ ता ]स्त्रसै[ को ]शलाभिमानप[ स ]कलनृपतिमण्डला
भिनन्दितशासनः परममाहेश्वरः श्रीधरसेनस्तस्यानुजस्तत्पादानुध्यातस्सच्चरिता २१ भि[ ति ]शयितसकलपूर्वनरपतिमतिदुस्साधा[ ध्यानामपिक[ सा ]पयिता विष. ___ याणां मूर्तिमानिव पुरुषकाकः[ रः परिगृहगुणानुरागनिर्भरचित्तवृत्तिः मनुरिव २२ स्वयमभ्युपपन्नः प्रकृतिभिरविगतकलाकलापः कान्तिमनिष्ठिति[ मान्निति हेतुर
कलंकः क[ कु ]मुदनाथः प्र[ प्रा ]ज्यप्रतापस्थगितदिगन्तरल[ रालः ]प्रध्वसं.
[सि ]तध्वन्तरशि[ ध्वांतराशिः] स २३ ततोदितस्सवित[ ता ]प्रकृतिभ्यः परप्रत्ययमर्थवन्तमतिबहुतिथप्रयोजन[ ना ]
नुबन्धमागमपरिपूर्ण विदधानः सन्धि च[ वि]महसम[मा ]सनिश्चयनिपुनः[णः]
स्थानेनुर[रू] २४ पम[ मा देशंददद्गुणवृद्धिविधानजनितसंस्कारः साधूना[ नां ] राज्यता[ शा ]
लातुरीयस्तनृ[ न्त्र योरुभयोरपि निष्णातः प्रकृष्टविक्रमोपि करुणामृदुहृदयः श्रुत २५ वानवृशा[ प्य ]गम्वितः कान्तोपिप्रशा[ श ]मी स्थिरसौदर्योपि[ सौहार्दोपि ]
निरसितो[ ता ]दोषवतामुदयसमयसंपुष्टजनितजनानुरागपरिपिहितभुवनसमर्थित
प्रथित २६ वालादित्यद्वितीयनाम[ मा ]परममाहेश्वरः श्रीध्रुवसेनस्तस्य सुतस्तत्पादकमलप्र.
__णामधरणीकषणजि[ज ]नितकिणलांछनललाटचन्द्रशकल: २७ शिशुभाव एव श्रवणनिहितमौकिकाल[ लं ]कारः विन्न[ भ्र ]मामलभ्रू[ शृ]
तविवे[ शे ]षप्रदानसलिलक्षालित[ ता ]महत्ता[ स्ता ] रविन्दः कन्याया इव
मृदुकर२८ ग्रहणादमंदीकृतानन्दा[ न्द ]विधिवसुन्धराया[ याः ]कामुको धनुर्वेद इवयं
[सं भाविताशेषलक्षकलाकलापः प्रणतसमस्तसमन[ सामन्त मण्डलोत्तम[मा] २९ प्रभृतचूडारत्नोपमानशासनः परममाहेश्वरः परमभट्टारकमहाराजाधिराजपरमेश्वरचक्रवर्तिश्रीधरसेनः
पतरूं बीजुं १ तत्पितामहभातृश्रीशीलादित्यस्य शाक्ति[ शाङ्ग ]पाणरिवाङ्गजन्त[ न्म नो भ
क्तिबन्धुरावयवकल्पितप्रणतेरतिधवलया दूरंतपादारविन्दपवृत्तयानखमाणिरुचा २ मंदाकिन्या[ न्ये ]व नित्यममलीत[ लितो ]तम[ मा ]ङ्गदेशस्यागस्त्यस्येव
राजर्षेर्दाक्षिण्यमभन्व[ मातन्वान]स्यप्रवलधवलिन्ना यशसां वलल[ ये ]नमण्डितककुभो नभ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com