SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ २५० गुजरातना ऐतिहासिक लेख ७ ल्मषः प्रन[ ण ]यिशतसहस्रोपजीव्यमानसंपद्रूपलोभादिवाप्र[ श्रि ]तः सरभस माभिगाभिकैर्गुणैस्सहनशक्तिशिक्षाविशेषविशापत[ स्माापिता ]खिलधनुर्धरः प्रथ मरन[ नर ] ८ पतिसमतिसृष्टानामनुपालयिका[ता ]धर्मदायानाम्पाकर्ता प्रजोपघातकारिण[ णा] मुपप्ठवान[ नां ]दर्शयिता श्रीसरस्वत्योरं[ रे ]काधिवासस्यसंहतारातिपक्षलक्ष्मीप ९ रिभोत[ग ]दक्षविक्रमो विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहेश्वरः श्रीधरसे नस्तस्य सुतस्तत्पादनुध्यातस्सकलजगदानंदनात्यद्भुतगुणसमुदयस्थगित १० समग्रदिङ्मण्डलः प[ समरशतविजयशोभासनाथमण्डतात्र[ लाग] द्युतिभासुरत रांसपीठोदू [ व्यू ]ढगुरुमनोपुट[ रथ ]महाभ[ भा ] [ : ]सर्वविद्यापरापरवि भागांधित[ ग ]मविमलमत[ ति ]रपि ११ सर्वत[ : ]सुभापित[ षित ]लखनोपि[ लवेनापि ]सुखोपपाट[ द नीयपरितोष [ : ]प[ स ]मग्रलक[ लोका ]गाधगाम्भीर्यहृदया[ यो ]पि सुचरितात[ ति]. शयसुव्यक्तपरमकल्याणस्वभाव[ : ]खिलीभूतकृतयुगनृप १२ तिपक्षविशोधनाधिगतोदग्रकीर्तिः धर्मानुपरोधोज्वलतरीकृतार्थसुखसंपदुपसेवानि रूढधर्मादित्यद्वितीयनाम मा ]परममाहेश्वरः श्रीशीलादित्यस्तस्यानुजस्तत्पादानु१३ ध्यातः स्वयमपेंद्रगुरुणोय[ गुरुणेव ]गुरुणात्यादरवभ[ ता ]समभिलषणीयामपि राजलक्ष्मी[ क्ष्मी स्कन्धासक्त[ क्तां परमभद्र इव धूर्य्यस्तदाज्ञासंपादनैकरसत. येवोद्वहन् खेम[ द ]सुख १४ रतिभ्यामनायासितसत्वसंपत्तिः प्रभावसंपद्वगी[ शी कृतमृ[ 7 ] पतिशतगि[ शि] रोरत्नछाय[ यो]पगूढपादपीठोपिपरावज्ञाभिमानरसानालिङ्गितमनोवृत्तिःप्रण१५ तिमेतां[ कां ]परित्यज्य प्रख्यातपौरुषाभिमानैरप्यरावि[ ति ]भिरनास[ सा ]दि तप्रतिक्रियोपाय[ : कृतनिखिलभुवन[ ना मोदविमलगुणसंहति[ तिः प्रसभवि घटितसकल १६ विलषि[ कलिविलसि ]तगतिः नीचजनापि[घि रोहिति[ भि रशेषैर्दोषैरनामृ ष्टात्युन्नतहृदयः प्रख्याता[ त पौरुषास्त्रकौशलातिशयः गणतिथ[गुणतीर्थ विपक्ष क्षितिपतिलक्ष्मीस्वयंग्रा१७ हप्रकाशितप्रवीरभू[ पुरुषप्रथमसंख्याधिगमः परममहश्वर[ माहेश्वरः ]श्रीखरग्रह स्तस्य सुसस्तत्पादानुध्यातः सर्वविद्य[ या ]गमविहितनिख[ खि ]लविद्वज्जन मना[ नः परिस[ तो ] १८ प[षा ]तिशय[ यः ]सत्त्वसंपदा त्यागौदार्येणाषिगत[ ता ]नुसन्धानासम[ मा ] हितारातिपक्षमनोरथ[ था ]क्षभङ्ग[ : ]सम्यगुपलक्षितमुकशाकृकल[ तानेकशास्त्रकला ] लोकचरितगहरति[ वि ]भागोपि परमभ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy