________________
२५२
गुजरातना ऐतिहासिक लेख ३ सियामिनीपतेविडम्बित[ ता ]खंडपरिवेषमण्डलस्य पयोदश्यामशिखरचूचुकरुचि
रसह्यविन्ध्यस्तनयुगायः[ याः ]क्षितेः पत्युः श्रीदेरभटस्याङ्गजः ४ क्षितिपसंहतेरनुरागिण्याः शुवियगङ्गुककृत[ शुचियशोशुकभृतः ]स्वयपरमलभ- व[ स्वयंवरमालामिव ] राज्यश्रीयमर्पयत्य[ यंत्याः कृतपरिग्रहः शौर्यमप्रतिहत
व्यापारमनचित[ व्यापारमानंमित ]तप्रचण्ड[ ण्डा ]रिवल५ मण्डलपमिवोखिलपमानः[ लाप्रमिवावलंबमानः ]ग[ श ]रदि प्रसभम[ मा ]
कृष्टशिलीमुखप[ बा ]णासनाषा[ पा ] दितप्रसवनानाप्रसाधनानां ]पर [ भु ]
वाविविष[ वांविधिव ]दाचरितकरग्रहणः पूर्वमेव विविधवर्णोज्ज्वलेनश्रु ६ तातिशयेनोद्भासितश्रवणः पुनः पुव[ न ]रुक्तनन[ रुक्तेन ]रत्न[ त्ना ]लंकारेण[णा ]लकृतश्रोत्रः परिस्फुरद्विकटकिक[ कि ]टपक्षरत्नकिरणमविच्छिन्नप्रदा
नसलिलभि[ नि ]वहावसेकविलस७ न[ न ]वशैवलांङ्कुरमिदा[ वा अपनि[ पाणि ]मुद्वहन्धृतविशालरन्वे[ रत्न ]
वलयजलि[ ल ]धिवेलातटायमानभुजपरिष्वक्तविश्वम्भरः परममाहेश्वरः श्रीध्रुवसे
नस्तस्याग्रजो परमही८ पतिस्पर्शदोषनाशनधियेवलक्ष्म्या स्वयमतिस्पष्ठचेष्टमाग्लि[ श्लि ]ष्टांगयष्ट[ष्ठि ] रतिर[ रु ]चिरतरचरितगरिमपरिन[ क ]लितष[ स ]कलनरपतिरतिप्रकृष्ठानुरा
गातिरमसव९ शीकृतप्रणतसमस्तस[ सा ]मंतचक्रचूडामणिमयूखखचितचरणकमलयुगल[ : प्रो
द्दामोदारदोर्दडदलितद्विषद्वर्गदर्पप्रसर्पत्पटीयः प्रतापप्लो[ षि ]ताशेष १० शत्रुवंशः प्रणय[ यि ]पक्षनिक्षिप्तलक्ष[ क्ष्मी ]कः प्र प्रेरितगदोत्क्षिप्तसुभि
[दर्श ]नचक्रः परिहृतपद[ बाल क्रिडोनधो कृत[ धः कृत ]द्विजातिर[ रे ]
कविक्रमप्रसाधितधर[ रि ]त्रीतलोनङ्गीकृतजलशय्यो पूर्ववु[ पु]११ रुषोत्तमः पक्षाधर्म[ साक्षाद्धर्म ]इव सम्यव्यव[ ग्व्यव स्थापितवर्णप्रमच, वर्णा
श्रमाचारः पूर्वैरप्यूर्वीपतिभिस्तृष्णालवलुब्धैय्या[ O न्यपहृत[ ता ]नि देवब
सदेयानि तेप[ षा ]मप्यतिसरट[ ल ]मनः प्रसरमरसं[ मुत्सुं क १२ लनानुम[ मो ]दनाभ्यां परिमुदित[ त्रि ]भुवनाभिनन्दितोच्छ[ च्छ्रि ]तोत्कृष्ट
धवलधर्मध्वजप्रकाशितनिजवशो देवद्वे[ द्वि ]जगुरुं[ गुरुन् ]प्रतियथार्हमनवरतप्र
वर्तितमहोद्रंगादिदानव्यसनानुपजा१३ तस[ सं ]तोषोपाचोदारकीर्ति[ : ]पत्तिपरंपरादनु[ न्तु ]रितनिखिलदिक्चक्रबालः
स्पष्टमेव यथार्थधर्मादित्यापरनामा परममाहेश्वर[ : ]श्रीखरग्रहस्तस्याग्रजन्मनः क[ कु ]मुद
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com