SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ शीलादित्य ४ थानां ताम्रपत्रो २४ प [ष]ण्डश्री विकसिन्य [ कासिन्या ]कलावतश्चंद्रिकयेव रण्या[ कीर्त्य ]धवलितसकलदिङ्मण्डलस्य खंडित [ ता ]गुरुविलेपनप [ पि ]ण्डश्यामलविंध्यशैलविपुलपया [ यो ]धराभोगो[ गा ]या क्षोण्याः पत्य[ त्युः ] १५ श्रीशीलादित्यस्य सून [ नु ] नवप्रालेय किरण इव प्रतिदिनस [ सं ] वर्धमानकलाचक्रवालः केसरींद्रशिशुरिवराजलक्ष्मीम चलवनस्थलीमिवालंकुर्व[ र्वा ]णः शिखडिकर [ केत ] १६ न इव रुचिमच्चूडामण्डनः प्रचण्डशक्तिप्रतापश्चशरदागम इव प्रतापवानुल्लसहा[ द्धा ][: संयुगे विदलयन्नंभोधरानिव परगजानुदयभूधरपनापला [ वनेबाला ] १७ न[ त ]प इव संत्रमी [ ग्रामे ] मुष्णन्नभिमुखानामयू[ मायूं ]षि द्विषता[ तां ] परम माहेश्वरः परमभट्टारक महाराजाधिराजपरमेश्वरश्रीबप्पपादानुद्धा [ ध्या ]तः परमभट्टारकमहाराजाधिरा १८ जपरमेश्वरश्रीशीलादित्यस्तस्य सुतस्तत्पादानुध्यातः क्षोभितकलिजलधिकल्लो[ला]भिभूतमज्जन्महामहीमंडलाद्वा [ लोद्धा ]रधैर्यः प्रकटितपुरुषतम् [ षोत्तम ]तयाकिगुल [ कीला ]लजारमणोरह [ : ] १९ परिपूरणपरो पर इव धनमत्ति : [ मूर्त्तिः ]चतुसगरावरुद्धतिम परिकराज्ञाप्रदानसमयधनलवलपरियसितुवमभिमनुमानोपरलवितनिम्मनप्पवसयसा [ चतुः सागराबरुद्धक्षितिमुपरिकराज्ञाप्रदानसमयेघनैलविलपुरीय सेतुमिवाभिमन्यमानोऽपरलावितनी मणोप्य वसा २० दितपारमैश्वर्य्यकाप[कोपा ]कृष्टनिस्त्रिंन[ श ]निपातविदलितकरिकम्भप[ कुम्भस्थ ] लोल्लसत्प्रसृतमहाप्रतापबलप [प्रा ] कारपरिगतव[ ज ]गन्मंडललब्धस्थतः [ स्थितिः ] विकटभि [ न ]र्दोदण्डाव २१ लम्बिनासर[ क ]लभूवानाभोगजाज [ त ] मन्थास्फोटाभिभूतदुग्धसिन्धुफनपण्डवण्ड[ फेनपिण्डपाण्डु ] यशोवितातेन विहितातपत्रः परममाहेश्वरपरमभट्टारकमहाराजाधिराजपरमेश्वरश्रीबप्प २२ पादानुध्यातः परमभट्टारकमहाराजाधिराजपरम [ मे ]श्वरश्रीशीलादित्यदेवः सर्व्वानेवसमाज्ञापयत्यस्तु वं[ वः ] संविदितं यपा मयामत [ थामयामाता ]पित्रोः पुव्याप्यायनाय विञ्चु २३ दसप्पुरविनिर्गतवुं [ वं ] शकटवास्तव्यतच्चातुर्विद्य सामान्यशाण्डिलसगोत्रमैत्रायणीयमानवकसब्रह्मचारिब्राह्मणपप्पपुत्रब्राह्मणदेविलाय २४ सुराष्ष्ट्रेषु अन्तरत्रायां मोरांजज्जग्रामस्सोपरिकरस्सभूतवातप्रत्ययरसधान्यहिरण्यादेयस्सदशापराधस्सोस [ प ] Shree Sudharmaswami Gyanbhandar-Umara, Surat २५३ www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy