SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २५४ गुजरातना ऐतिहासिक लेख २५ द्यमानविष्टिके[ कः ]सर्वराजकीयानामहस्तप्रक्षेपणीयः पूर्वप्रत्तदेवब्रह्मदेयरहितो भूमिच्छिद्रन्यायेन चंद्राार्णवक्षितिसरित्पर्वतसम२६ कालीनः पुत्रपौत्रान्वयक्रमभोग्य उदकातिसग्र्गेण धर्मदायो निस्[ स्मृ ]ष्टः यतो स्योचितया ब्रह्मदेयस्थ[ स्थि ]त्या मुंजत कृषतः कर्षयतः प्रदि२७ शतां[ तो ]वा न कैश्चिनिषेधे वर्तितव्यमागामिभद्रनृपतिशि[ भि ]रप्यस्मद्वंशजै रन्यैर्वाअनित्यानै[ न्यै ]श्वर्याण्यस्थिरं मानुष्यंस[ सा ]मान्यंच भूमिदानफल मवगच्छ२८ द्रियमस्मदायोनुमर पिरिपलयित[ मन्तव्यः परिपालयित व्यश्चेत्य[ त्यु कञ्च बहुभिर्वसुधा भुक्ता राजभिस्सगरादिभिः यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं २९ फलं ॥ यानीह दारिप्र[ द्य ]भयान्नरेद्रैर्द्धनानि धर्मायतनीकृतानि ॥ निर्मुक्तमा ल्यप्रतिमानि तानि को नाम साधू[ धुः ]पुनराददी३० त । षष्टिर्वषसहस्त्राणिस्वर्गे तिष्ठति भूमिदः आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत् ॥ दूतकोत्र राजपुत्र श्रीखरग्रहः ॥ ३१ लिखितमिदं बलाधिकृतवप्पभोगिकपुत्रदिविरपतिश्री रघणेनेति सं. ३७५ ज्येष्ठ ब ५ स्वहस्तो मम Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy